A 184-12(1) Bāṇaliṅgapratiṣṭhā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 184/12
Title: Uḍḍāmareśvaratantra
Dimensions: 25 x 16 cm x 48 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 4/2673
Remarks:

Reel No. A 184-12(1)

Title Bāṇaliṅgaparīkṣā, Bāṇaliṅgapratiṣṭhā

Remarks assigned to the various Tantras Brahmayāmala-piṅgalāmata, merutantra, kālottara-hemādrikāṇḍa, sūtasaṃhitā, śaktisaṃgamatantra.

Author

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper (booklet)

State complete

Size 25.0 x 16.0 cm

Binding Hole

Folios 48

Lines per Folio 11–17

Foliation none

Place of Deposit NAK

Accession No. 4/2673

Manuscript Features

The contents of the MTM:


The first seven lines on the first page (exp. 2b) have faded and are difficult to read.

… || pañcāśat 50 jāti … ||    || mikhāsyāyāvāsa ||    ||    || … bindusthāna rahasya co amṛtadhārā cintalapāva .. jūhū … krodha lobha moha madāścaryya ādi … śaktiva śivayā saṃyoga, bhā .. .. va pā … ||    || taruṇa-ullāse ||    || kāma 1 krodha 2 lobha 3 me … ||    ||    || śrīsī .. .. ma || ajñāna 1 jñāna 2 moha 3 ||    ||    || (exp. 2b1–7)

After that the ending of the Bāṇaliṅgotpattikathana, which continues from the following page (exp. 3a), is written in a smaller script (see "End 1" and "Colophon 1"). On exp. 3b begins the main text about Bāṇaliṅga (see "Beginning 2").

Excerpts

Beginning 1

piṅgalovāca ||

bāṇaśabda katham proktaṃ ko vā bāṇeti kīrttitaḥ || 6 ||
kasmiṃ sthāne tu tad grāhyam etat sarvaṃ bravīhi me ||
sādhu sādhu mahājñeya tvayā coditato hy ahaṃ || 7 ||
kathayāmi na sandeho yathā śāstrasya niścayaḥ (exp. 3a1–2)

End 1

tathā liṅgākṛtau gehe nadīpra .. vaṇodbhavet ||
annyaśailabhavec caiva bāṇa .āṇ. .. r ucyate || 35 || (exp. 2a11–12)

Colophon 1

iti śrībrahmayāmale piṃgalāmate bāṇaliṅgotpattikathanaṃ ||    ||    ||
grantha saṃkhyā 190 ||    ||    ||
samvat 1956 sāla miti caitra vadi 11 roja ⟪…⟫le lekheko ho śubhm ||    ||    ||

rūpaṃ rūpavivarjitasya bhavato dhyānena yan nirmitaṃ ||
stutyā nirvacanīyatākhilaguro durīkṛtā yan mayā || 1 ||
vyā‥ ‥ tvañ ca vināśitaṃ tava vibho yat tīrthayātrādinā ||
kṣantavyaṃ jagadīśa me mahad idaṃ doṣatrayaṃ yat kṛtaṃ || 2 || (exp. 2a12–15)

Beginning 2

1 indrādidevaiḥ pūjitā tatra bāṇaliṇge tat tad devatānāṃ śastrasya cihnāni bhavantīty arthaḥ
2 bāṇākhyena śivena kṛtvā pratikṛtiḥ | pratiṣṭhāṃ kṛtaḥ | pratiṣṭhāṅ kṛtaḥ sabāṇam iti ||    ||

16 nānāvarṇayuktaṃ jaṭājūṭasahitaṃ yasmiṃn bāṇaliṇge dṛśyate samṛtyuṃ jayaliṅgaṃ surāsuraiḥ pūjitam ||    ||
17 dīrghākāram bhūtvā khetavarṇaṃ liṃgañ ca kṛṣṇabindusahitaṃ sanīlakaṇṭhasaṃjñam ||

śrīgaṇeśāya namaḥ ||    ||

atha bāṇaliṃgalakṣaṇam āha hemādrikāṃḍe kālottare tad yathā ||

narmadādevikāyāṃ ca gaṃgāyamunayos tathā ||
saṃti puṇyanadīnāṃ ca bāṇaliṃgāni ṣaṇmukhaḥ ||
īndrā1dipūjitāny atra tac cihnaiḥ cihnitāni ca ||
sadā saṃnnihitas tatra śivaḥ sarvārthadāyakaḥ ||
kṛtaḥ pratiṣṭ[h]itaṃ liṃgabā[[2]]ṇākhyena śivena ca || (exp. 3b1–4b4)

Sub-colophon 2

iti sūtasaṃhitāyāṃ bāṇaliṃgaparīkṣā || (exp. 5b4)

iti bāṇaliṃgaparikṣā || (exp. 10b7)

iti triśaktyātmakaśālagrāmabāṇaliṃgalakṣaṇam uktaṃ || (exp. 11a4)

iti śrīśaktisaṃgamāditaṃtrokte sarvaśaktipūjādhārasthānanirṇayakathanaṃ samāptam || (exp. 13b4–5)

End 2

piṃḍikā cāgrataḥ sthāpya kṛśaṃ yady adho vānakaṃ(!) ||
(10) ūrddhvaṃ kṛśaṃ yadā bāṇa kriyā paścāt prakalpayet ||
[[ūrddhve ‥gaṃ yadā bāṇaṃ kriyām paścāt prakalpayet]]
mūrttilakṣaṇasūtrāṇāṃ kṛtvā cābhramaṇādikaṃ ||
(11) vidhinokto yatas tv eṣa saṃnidho nityam eva ca || 6 || (exp. 13b9–11)

Colophon 2

iti pīṃgalāmatoktabāṇaliṃgapratiṣṭhā ||    || śubhaṃ (exp. 13b11)

Microfilm Details

Reel No. A 184/12

Date of Filming 26-10-1971

Exposures 52

Used Copy Kathmandu

Type of Film positive

Remarks The text begins from exp. 4b and goes up to 13b.
In exp. 5/6 and 11/12 the same pages are taken.

Catalogued by MS

Date 17-08-2007