A 184-12(2) (Varṇādidevatādhyāna)

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 184/12
Title: Uḍḍāmareśvaratantra
Dimensions: 25 x 16 cm x 48 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 4/2673
Remarks:

Reel No. A 184-12(2)

Title [Varṇādidevatādhyāna]

Remarks assigned to the Mahākālasaṃhitā

Author

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper (booklet)

State complete

Size 25.0 x 16.0 cm

Binding Hole

Folios 48

Lines per Folio 11–17

Foliation none

Place of Deposit NAK

Accession No. 4/2673

Manuscript Features

The contents of the MTM:


Varṇādidevatādhyāna contains the chapter akārādivarṇa-devatādhyāna.

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||    ||

atha varṇadhyāna(!) ||

tad uktaṃ mahākālasaṃhitāyāṃ ||    ||

śrībhairava uvāca ||

(2) śṛṇu devi pravakṣāmi(!) pañcāṣat(!) varṇanirṇayaṃ ||
yair vyāptam akhilaṃ devi trailokyaṃ sa carācaram ||

ekaikasya (3) tu varṇasya dhyānadhāraṇarūpakaṃ ||
āyudhān māsanaṃ(!) mudrākarma teṣāṃ pṛthak pṛthak || 2 ||

etat sarvaṃ samāsena (4) śṛṇuṣva kathayāmi te ||
bahuśo maṃtrakoṭyais tu saṃsāre saṃbhavanti hi || 3 || (exp. 14a1–4)

End

padmāsīnaṃ cārdhacandrāsanena ca (8) sadāśivaṃ ||
pretarūpaṃ sadā naumi svābhīṣṭasiddhibhairave(!) || 2 ||    ||

kuṣṃāṇḍadhyānaṃ ||

a(9)kṣa ś cānoti kharvvaś ca sthūlamūrddhāṇgakukṣikaḥ ||
daṇḍī karaśukopetaḥ kuṣṃāṇḍāḥ pūrvvam ātataḥ || (10)1

tripuhādhyānaṃ ||

ripuhā rākṣase kāryyā vajracakradhanuddharā(!) ||    || ❁ ||    || (exp. 26b7–10)

Microfilm Details

Reel No. A 184/12

Date of Filming 26-10-1971

Exposures 52

Used Copy Kathmandu

Type of Film positive

Remarks The text begins from exp. 14a and goes up to 26b.

Catalogued by MS

Date 17-08-2007