A 300-14 to A 301-1 Jayākhyasaṃhitā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 300/14
Title: Jayākhyasaṃhitā
Dimensions: 32 x 12.5 cm x 86 folios
Material: paper?
Condition:
Scripts: Devanagari; none
Languages: Sanskrit
Subjects: Tantra
Date: VS 1984
Acc No.: NAK 5/1964
Remarks: continues to A 301/1; = A1281/11 and B 114/2

Reel No. A 300-14 to A 301-1

Inventory No. 58157

Title Jayākhyasaṃhitā

Remarks

Author

Subject Vaiṣṇavatantra

Language Sanskrit

Manuscript Details

Script Nagari

Material paper

State complete

Size 32 x 12.5 cm

Binding Hole

Folios 86

Lines per Folio 11

Foliation figures in both margins of the verso; marginal title: jayākhya./ jayā. saṃ.

Date of Copying VS 1984

Donor Hemarāja Śarman

Place of Deposit NAK

Accession No. 5-1964

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||    ||
śāstrāraṃbhaprayojanaṃ nāma prathamapaṭalaḥ ||    ||
namaḥ sakalakalyāṇadāyine cakrapāṇaye ||
viṣayārṇavamagnānāṃ samuddharaṇahetave ||
[[śāstrāvataram |]]
susiddhapūjite sthāne devabrahmarṣisevite |
tapasvijanasaṅkīrṇe puṇyakṛdbhir niṣevite ||
tīrthottame prabhāse vai yatra sannihitaḥ sadā |
viśvātmā bhagavān viṣṇur lokānugrahakṛt prabhuḥ ||
tatra śuśrūṣaṇaparaḥ pitrādigurusantateḥ |
nityam evāpavargārthī virāgī vītamatsaraḥ ||
saṃvartakaḥ kāntinidhir dṛṣṭvā magnaṃ svakaṃ vapuḥ |
prāñjaliḥ praṇato bhūtvā aurvaṃ pitaram abravīt ||
[[saṃvarttakaḥ |]]
saṃsārārṇavamagnasya mamopāyo hi kathyatām |
yaṃ jñātvā na punarjanma syān mamānyasya kasya cit || (fol. 1v1–5)

End

sarvottamā saṃhitaiṣā sarvavijñānadīpikā |
nākhyeyā duṣṭabuddhīnāṃ narāṇāṃ kaluṣātmanām ||
matsarāṇām abhaktānāṃ śaṭhānāṃ chadmacāriṇām |
sarvān (!) me śāstrasadvastunindakānāṃ viśeṣataḥ ||
madbhaktadūṣakāṇāṃ ca śuṣkatarkaratātmanām |
śāstrāpakartṝṇām anyadarśane bhāvitātmanām ||
deyaṃ vivitkabuddhīnāṃ svadharmaniratātmanām |
saṃsārabhayabhītānāṃ madbhaktiniratātmanām ||
macchāsanaprapannānāṃ ye paśyanti sadā mune |
madbhāvino matsamayā ddṛṣṭyā cātiviśuddhayā ||
teṣāṃ vācyam idaṃ śāstraṃ dīkṣāṃ kṛtvā yathāvidhi |
pradarśya mantrasaṃghaṃ vā pūjitaṃ maṇḍalaṃ purā ||
śāstrārtham anuvaktavyaṃ śāstram ādau prapūjya ca |
yenāśu vidhinā siddhir dvayor bhavati śāśvatī ||    || (fol. 86v7–11)

Colophon

iti śrīpāñcarātre jayākhyasaṃhitāyāṃ yogākhyānaṃ nāma trayastriṃśaḥ paṭalaḥ ||    || samāpteya jayākhyasaṃhitā ||    || (fol. 86v11)

Microfilm Details

Reel No. A 300/14–A 301/1

Date of Filming 17-03-72

Exposures 91

Used Copy Berlin

Type of Film negative

Remarks retake of B 114/2; another retake on A 1281/11?

Catalogued by DA

Date 14-06-2005