B 114-2 Jayākhyasaṃhitā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 114/2
Title: Jayākhyasaṃhitā
Dimensions: 32 x 12.5 cm x 86 folios
Material: paper?
Condition:
Scripts: Devanagari; none
Languages: Sanskrit
Subjects: Tantra
Date: VS 1984
Acc No.: NAK 5/1964
Remarks: =A1281/11; =A300/14-A303/1

Reel No. B 114-2

Inventory No. 58157

Title Jayākhyasaṃhitā

Remarks assigned to Pāñcarātra

Subject Vaiṣṇava Tantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 32.0 x 12.5 cm

Folios 6

Lines per Folio 11

Foliation figures on the verso, in the upper left-hand margin under the abbereviation jayākhyasaṃ. and in the lower right-hand margin under the word rāma

Place of Deposit NAK

Accession No. 5/1964

Manuscript Features

Excerpts

Beginning

[[mūlatāḍapatrapustake prathamadvitīyapatre na staḥ]]

śrīgaṇeśāya namaḥ || || (‥ ‥ ‥) || ||

namaḥ sakalakalyāṇadāyine cakrapāṇaye ||

viṣayārṇavamagnāṇāṃ samuddharaṇahetave ||

...[[(...)]]

susiddhapūjite sthāne devabrahmarṣisevite ||

tapasvijanasaṅkīrṇe puṇyakṛdbhir nisevite ||

tīrthottame pravāse vai yatra yannihitaḥ sadā |

viśvātmā bhagavān viṣṇor lokānugrakṛt prabhuḥ ||

tatra śuśrūṣaṇaparaḥ pitrādi gurusantateḥ |

nityam evāpava[r]gārthī virāgī vītamatsaraḥ || (fol. 1v1–4)

End

madbhaktadūṣakāṇāṃ ca śuṣkatarkaratātmanāṃ |

śāstrāpakartṛṇām anyadarśane bhāvitātmanām ||

deyaṃ viviktabuddhīnāṃ svadharmaniratātmanām |

saṃsārabhayabhītānāṃ madbhaktiniratātmanām ||

macchāśanaprapannānāṃ ye paśyanti sadā mune |

madbhāvino matsamayā hṛdyā cāti viśuddhayā ||

teṣāṃ vācyam idaṃ śāstraṃ dīkṣāṃ kṛtvā yathāvidhiḥ |

padarśya (mantra++) vā pūjitaṃ maṇḍalaṃ purā ||

śāstrārtham anuvaktavyaṃ śāstram ādau prapūjya ca |

yenāśu vidhinā (siddhir) dvayor bhavati śāśvatī || || (fol. 86v8–11)

Colophon

iti śrīpāñcarātre jayākhyasaṃhitāyāṃ yogākhyānaṃ nāma trayastriṃśaḥ paṭalaḥ || || samāpteyaṃ jayākhyasaṃhitā || || (fol. 86r11)

Microfilm Details

Reel No. B 114/2

Date of Filming not indicated

Exposures 114

Used Copy Kathmandu

Type of Film positive

Remarks The same manuscript is photographed on A 300-14 to A 301-1.

Catalogued by MS/RA

Date 28-05-2009