A 38-11(1) Catuṣpīṭhanibandha

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 38/11
Title: Jātakamālā
Dimensions: 56 x 5 cm x 103 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Bauddha; Jātaka
Date:
Acc No.: NAK 3/359
Remarks: folio number uncertain;

Reel No. A 38-11

Inventory No. New

Title Catuṣpīṭhanibandha

Remarks

Author

Subject Bauddha, Tantra

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State incomplete

Size 56 x 5 cm

Binding Hole(s) 2

Folios 40

Lines per Folio 6

Foliation letters in the middle of the left-hand margin

Place of Deposit NAK

Accession No. 3/359

Manuscript Features

The MS is bundled with a MS of Āryaśūra's Jātakamālā (A 38-11(2)).

Available folios: 13–48, 50–53

Excerpts

Beginning

kṣīrakṛṣṇabhūte yogottaram āha || marṣayetyādi | śvetasarṣapaś cetapuṣpaś cetacandanāni misrayitvā nai〇ḥsa(ṅga)mantrābhimantritair daṣṭakasya hṛdayaṃ mantram uccārayann eva tāḍayet tāḍane sati daṣṭasya hṛdayaṃ calati | hṛdaye ca calite kiṃ ku[r]yyād ity āha || jñānastambhitapārim iti | jñānena hūṃkāreṇa vijñānaṃ stambhanīyaṃ | hṛdi hūṃkāram bhāvayitvā ci(tta-) (fol. 13r1)

End

prajñāṃ bāhubhyāṃ pṛṣṭhe saṃveṣṭya hṛdayena saṃpīḍya pravṛtter hṛdayapīḍanaṃ | prajñāyāś caraṇau hṛdaye saṃsthāpya pravṛ(tte)〇ḥ pādasaṃlagnaṃ | atha vā prajñāyāḥ padbhyāṃś ca pādadvayaṃ saṃyojya pravṛtteḥ pādasaṃlagnaṃ | sragdāmābhinayapūrvakam āliṅganaṃ sragdāmābhinayaḥ | kucasparśāt kucābhinayaḥ | prajñāyāḥ kamalam upāyo (laḍhi) | upāyasya ca vajram prajñāta .. .. /// (fol. 53v6)

Sub-colophons

ity ātmapīṭhe catuṣpīṭhanibandhe dvitīyaḥ paṭalaḥ ||   || (fol. 14r6)

ity ātmapīṭhe catuṣpīṭhanibandhe tṛtīyaḥ paṭalaḥ ||   || (fol. 15v5)

iti catuṣpīṭhanibandhe prathamam ātmapīṭhaṃ samāptaṃ 〇 ||   || (fol. 18v3)

iti parapīṭhe catuḥpīṭhanibandhe prathamaḥ paṭalaḥ ||   || (fol. 22v3)

iti parapīṭhe catuṣpīṭhanibandhe dvitīyaḥ 〇 paṭalaḥ ||   || (fol. 23v4)

iti parapīṭhe catuḥpīṭhanibandhe tṛtīyaḥ paṭalaḥ || ○ || (fol. 32r1)

iti catuṣpīṭhanibandhe parapīṭhaṃ samāptaṃ ||   || (fol. 37v1)

iti catuṣpīṭhanibandhe yogapīṭhe prathamaḥ paṭalaḥ ||   || (fol. 40r1)

iti catuṣpīṭhanibandhe yogapīṭhe dvitīyaḥ paṭalaḥ ||   || (fol. 43v1)

iti catuṣpīṭhanibandhe yogapīṭhe tṛtīyaḥ paṭalaḥ || (fol. 46v5)

Microfilm Details

Reel No. A 38/11

Date of Filming 23-09-1970

Exposures 112

Used Copy Kathmandu (scan)

Type of Film positive

Remarks The MS is on exp. 3–44t.

Catalogued by MD

Date 23-09-2013