A 38-11(2) Jātakamālā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 38/11
Title: Jātakamālā
Dimensions: 56 x 5 cm x 103 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Bauddha; Jātaka
Date:
Acc No.: NAK 3/359
Remarks: folio number uncertain;

Reel No. A 38-11

Inventory No. 26972

Title Jātakamālā

Remarks Chap. 10–34

Author Āryaśūra

Subject Bauddha, Jātaka

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State incomplete

Size 56 x 5 cm

Binding Hole(s) 2

Folios 65

Lines per Folio 6–7

Foliation letters in the middle of the left-hand margin

Place of Deposit NAK

Accession No. 3/359

Manuscript Features

The MS is bundled with a MS of the Catuṣpīṭhanibandha (A 38-11(1)).

Available folios: 32–38, 40–59, 61–98

From chap. 10 "Yajñajātaka" up to chap. 34 "Śatapatrajātaka"

Excerpts

Beginning

(1)⁅na ka⁆lyāṇāśayāḥ pāpapra[[tā]]raṇām anuvidhāyanta ity āśa(ya)śuddhau prayatitavyaṃ ||

ta〇dyathānuśrūyate

bodhisatvaḥ kila svapuṇyaprabhāvopanatām ānatasarvvasāmantāṃ praśāntasvapa〇racakrādyupadravatvād akaṇṭhakām asapatnām e[[kā]]tapatrāṃ dāyādyakramāgatām pṛthivīm pālayā(2)m āsa ||

nāthaḥ pṛthivyās sa jitendriyārir
bhuktāvagīteṣu phaleṣv asaktaḥ |
prajāhiteṣv ā〇hitasarvvabhāvo
dharmaikakāryo munivad babhūva || (fol. 32r1–2)

End

upa〇karttā [[tu]] dharmeṇa paratas tatphalena ca |
yogam āyāti niyamādihāpi ca yaśaḥ śriyā (6)||(!)

kṛtaś caid(!) dharma ity eva kas tatrānuśayaḥ punaḥ |
atha pratyupakārārtham ṛṇa〇dāṇaṃ na tat kṛtaṃ ||

upakṛtaṃ kila vetti na me paras
tad apakāram iti prakaroti yaḥ |
nanu viso〇dhya guṇaiḥ sa yaśas tanuṃ
dviradavṛttim abhipratipadyate ||

na vetti ⟪ci⟫ced . p. .. .. .. (7)tu .. ḥ
paro n. (yokṣya)te nanu guṇakāntayā śriyā |
sacetasaḥ punar atha ko 〇 bhavet
kramaḥ samucchritaṃ pramathitum ātmano yaśaḥ ||

idan tv atra me yuktarūpaṃ pratibhāti ||

ya〇smin sādhūpacī- (fol. 98v5–7; Śatapatrajātaka)

Sub-colophons

yajñajātaka daśamaṃ || ❁ || (fol. 34r1–2)

śakrajātaka prathamam || ❁ || (fol. 35v6)

brāhmaṇajātakaṃ dvitīyaṃ || ○ || (fol. 37v2)

ayogṛhajātakaṃ dvātriṃśattamam || ❁ || (fol. 96r3)

mahiṣajātakaṃ trayastriṃśattamaṃ || ❁ || (fol. 97r6)

Microfilm Details

Reel No. A 38/11

Date of Filming 23-09-1970

Exposures 112

Used Copy Kathmandu (scan)

Type of Film positive

Remarks The MS is on exp. 44b–110.

Catalogued by MD

Date 23-09-2013

Bibliography

  • Kern, Hendrik (ed.): The Jātakamāla or Bodhisattvāvadānamālā by Ārya-Çūra (Harvard Oriental Series 1). Boston 1891.
  • Hanisch, Albrecht (ed.): Āryaśūras Jātakamālā. Teil 1–2. Marburg 2005. [new edition of legends 1–15]