A 46-1 Mādhavanidāna

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: A 46/1
Title: Mādhavanidāna
Dimensions: 34 x 4.5 cm x 108 folios
Material: palm-leaf
Condition:
Scripts: Newari; none
Languages: Sanskrit
Subjects: Āyurveda
Date: NS 584
Acc No.: NAK 5/402
Remarks: alternative title: Rugviniścaya; =A 992/5


Reel No. A 46-1

Inventory No. 57878

Title Mādhavanidāna

Remarks alternative title: Rugviniścaya

Author Mādhava

Subject Āyurveda

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State complete

Size 34 x 4.5 cm

Binding Hole 1 in the centre

Folios 104

Lines per Folio 4-5

Foliation letters in left and figures in right margins of the verso

Scribe Śubharāja, a pupil of Gayapati

Date of Copying NS 584 caitraśukla 5

Place of Copying Bhaktapura

King Yakṣamalla

Donor Jotirāma Vaidya

Place of Deposit NAK

Accession No. 5-402

Manuscript Features

Excerpts

Beginning

❖ oṃ namaḥ śivāya ||

praṇamya jagadutpattisthitisaṃhārakāraṇam |

svarggāpavarggayor dvāran trailokyaśaraṇaṃ śivaṃ |

nānāmunīnāṃ vacanair idānīṃ samāsataḥ sadbhiṣajāṃ niyogāt |

sopadravāriṣṭanidānaliṅgo nibadhyate rogaviniścayo ʼyaṃ ||

nānātantravihīnānām bhiṣajām alpamedhasāṃ |

sukham vijñātum ātaṅkam ayam eva bhaviṣyati ||

nidānam pūrvarūpāṇi rūpāṇy upaśayas tathā |

samprāptiśceti vijñānaṃ rogāṇām pañcadhā smṛtaṃ ||

nimitsa(!)hetvāyatanapratyayotthāya(!)kāraṇaiḥ |

nidānam āhuḥ pracyāyaiḥ (!) prāgrūpaṃ yena lakṣyate ||

utpitsur āmayo doṣaviśeṣeṇānadhiṣṭhitaḥ |

liṅgam avyaktam alpatvād vyādhīnān tad yathāyathaṃ || (fol. 1v1–4)

End

vidradhir vraṇaśothaś ca dvau vraṇau bhagnanāḍike |

bhagandaropadaṃśau dvau śūkadoṣas tavāmayaḥ ||

śītapittam udarddaś ca koṭhaś caivāmlapaittikaḥ |

vīsarppaś cāpi visphoṭo romanthī ca masūrikā ||

kṣudrāsyaśrtināsākṣiśirosṛgyonidoṣakāḥ |

yonokando mūḍhagarbhaḥ sūtikāmaya eva ca ||

viṣamaḥ strībhavo vyādhir bbālarogo ʼtidāruṇaḥ |

viṣañ cety ayam uddeśo rugviniścayasaṅgrahe ||

subhāṣitaṃ yatra yad asti kiñ cit tat sarvvam ekīkṛtam atra yatnāt |

viniścaye sarvvarujān narāṇān sanmādhavenendrakarātmajena ||

yat kṛtaṃ sukṛtaṅ kiñ cit kṛtvevaṃ (!) rugviniścayaṃ |

muñcantu jantavas tena nityam ātaṅkasantatiṃ ||

iti mādhavaviracito rugviniścayaḥ samāptaḥ || ❁ || (fols. 103v2–104r2)

Colophon

devaḥ śrīkamalāsarojanayanaḥ śrīyakṣamallo nṛpaḥ

putreṇaiva sahānujena sahitaḥ śrīrāyamallena vai|

khyātaḥ śrīraghuvaṅśapaṅkajaraviḥ sannītiratnākaraḥ

so ʼyaṃ śrīhimaśailasānubhuvane saṃrājate ʼharnniśaṃ ||

tadvijayarājye ||

bhaktāpure nivasitaḥ śubharājadhīro

natvā guror ggayapateś caraṇāravindaṃ |

vadyottamo jotirājaguṇābhilāṣī

tasmai lilekha śubhadañ ca nidānaśāstraṃ ||

samvad yuge vasau bāṇe pañcamyāṃ ca madhau śite |

idaṃ pustaka (!) sampūrṇṇaṃ likhitaṅ śodhyatām budhaiḥ || ❁ ||

śubham astu || ❁ || (fol. 104r2–5)

Microfilm Details

Reel No. A 46/1

Date of Filming 16-10-70

Exposures 109

Used Copy Berlin

Type of Film negative

Remarks retake A 992-5

Catalogued by DA

Date 26-09-2005