A 466-3(1) Unknown

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 466/3
Title: Svasthānīpūjāvidhi
Dimensions: 19.5 x 7 cm x 21 folios
Material: thyāsaphu
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date: NS 692
Acc No.: NAK 8/234
Remarks:

Reel No. A 466-3(1)

Inventory No. New

Title Unknown

Remarks Strīmahimāvākya

Author

Subject Nīti

Language Sanskrit

Manuscript Details

Script Newari

Material thyasaphu

State complete

Size 19.5 x 7.0 cm

Binding Hole

Folios 20

Lines per Folio 7

Foliation

Place of Deposit NAK

Accession No. 1/1696/224

Manuscript Features

This is the first part of a MTM which also contains the text Ajñārikarmavidhi and Anantavratavidhi.


A folio written about events of marriage of a person is attached with this text, of which complete transcript is given below.

Some minor notes are given in further two folios after this.

Excerpts

Beginning

oṃ athāta āditya duḥhitā, tapaśā bhāvitā
jāṭādhālāvarkka lājina sañcchannā tapastetre | (2)
.. mālī vahuni vajhaṣa sahaśrāni tapaśā tyajaśā tapatitī vikhyātātāṃ,
chabhalaṇasta dhakyaho(3). nṛpa ṣṛnu mama vākyaṃ ||
brāhmanīvatmarobhavā eṣā tadālikadārikā |
avidhavā asūputrā (4) jīvavatmānuttalavādī
prīyavādī prekhanakārī satyevādī || (exp. 7t1–4)

End

jathā tyejānu⟪.⟫sūyā jathā agastiś ca ropāmūdrā,
jathā (5) jogeśvarasya mayindreyī jathā brahmaṇo sāvitrī ||
jathā viṣṇo rukumanī, jathā umā paśu(6)(pate) |
levantubhyam imāgṛhe vasatu vaśorddārāsupritā supritā bhavantu ||
athāto maṃgalāni (7) ... dra vāruna sobhanāni śuśobhanānī || ۞|| ۞|| ۞|| ۞|| ۞|| (exp. 7b4–7)

Complete transcript of an additional attached folio

samvat 7(2)0 vaiśāṣamāse śuklapakṣe, pañcamyāntithau, mṛgaśirānakṣatrā (2) atigaṃḍayoga, somavāsare siṃharagne meṣarāsigate vṛṣarāsigate (3) savitu, vṛṣarāsigate, candramasi, thvakuhnu khanimaṃ vipra śrīuddhavadevaju(4)yā
śrīsitarādevījuvo, vivāha yāṅā dina juro || śubhaṃ ||    || (5)
|| samvat 700 vaiśāṣa vaddhi, tṛlāka, mūlanakṣetra, śrādhayoge, somavāsare (6) thva dinakuhnu śrīuddhavadevayā śrīgomatijuvo vivāhā yāṅā juro || (exp. 8t1–6)

Microfilm Details

Reel No. A 466/3a

Date of Filming 27-12-1972

Exposures 23

Used Copy Kathmandu

Type of Film positive

Remarks The text is on exp. 7–10.

Catalogued by JM/KT

Date 09-05-2006