A 466-3(3) Anantavratavidhi

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 466/3
Title: Svasthānīpūjāvidhi
Dimensions: 19.5 x 7 cm x 21 folios
Material: thyāsaphu
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date: NS 692
Acc No.: NAK 8/234
Remarks:

Reel No. A 466-3(3)

Inventory No. New

Title Anantavratavidhi

Remarks

Author

Subject Karmakāṇḍa

Language

Manuscript Details

Script Newari

Material thyasaphu

State Complete

Size 19.5 x 7.0 cm

Binding Hole

Folios 20

Lines per Folio 21

Foliation

Date of Copying SAM (NS) 712

Place of Deposit NAK

Accession No. 1/1696/224

Manuscript Features

This is the third part of a MTM which also contains the text Ajñārikarmavidhi and unknown:


A folio written about events of birth, death and others of somebody is attached with this text, of which complete transcript is given below.

Excerpts

Complete transcript

❖ janmane saptaṛṣibhyo ātma (11) pra(traṃ)dhidevatāya namaḥ
i(12)ndramāsna nama puṣpa namaḥ || dhyā(13)na ||
kṛṣṇājinotarāsaṃga (14) jogapaṭṭa vibhūṣitaṃ |
padma(15)hastadharaṃ caiva, janmadeva ⟪nama⟫ (16) namāmyahaṃ ||
dhyāna puṣpa nama (17) oṃ tā asyasu ||
oṃ sapta ṛṣa(18) ||
oṃ punastyādi ||
sveta akṣata (19) vrihipātaṃ namaḥ ||
ṣīrānna (20) naivedyaṃ namaḥ || jāpa ||
sto (21) śitaḥ svetāmvaladharo (6left1) ta vṛṣabhavāhana |
umāyā sahi(2)to devajanma devo namostu || (3)
atra gaṃdhādi || ۞||    || (4)
❖ samvat 712 bhādrapa anta(5)vrata dharmma daṅā madanā(6)juna dharmma dina || (exps. 5right10–6left6)

Complete transcript of an attached folio

❖ śubha ||
tavabachotalā gāka, pradipadyāyāṃ tithau ghaṭhi 31 pra dvitiyāṃyāṃ tithau jāta, mūla nakṣatra (2) śubha yoga ghaṭhi 29 pra śukrama yojña jāta || somavāla thvakuhnu, rāghava bhāro divagatta ju(3)va dina juro || samvat 703 jeṣṭha vaddhi 2 śubha ||    || dvādaśikuhnu caṃndrasiṃha bhāro (4) chesa tayā dina ditalāna, thvava || vālā śukā 2 daṃma 10 || bābu dāchesa thva dina juro (5) chevāra śukā 1 || jayasiha chesa edrarāna tayā daṃ 14 samvat 700 bhādrapada saddhi (6) 1 || jayarāma tayā, chevāra daṃma 12 gunarā thvava ekādaśi || samvat 697 śrāva(7)ṇa suddhi 11 || (exp. 6b1–7)

Microfilm Details

Reel No. A 466/3c

Date of Filming 27-12-1972

Exposures 23

Used Copy Kathmandu

Type of Film positive

Remarks The text is on exps. 5–6.

Catalogued by JM/KT

Date 09-05-2006