A 49-10 Agastyamāhātmya

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 49/10
Title: Agastyamāhātmyavratapaddhati
Dimensions: x cm x folios
Material: paper?
Condition:
Scripts:
Languages:
Subjects:
Date:
Acc No.:
Remarks:

Reel No. A 49/10

Title Āgastyamāhātmya

Remarks assigned to the Kulāmnāyamahātantra

Author

Subject Māhātmya / Upākhyāna

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State complete

Size 30 x 4.5 cm

Binding Hole 1 in centre-left

Folios 32

Lines per Folio 5–6

Foliation figures in the right margin of the verso

Date of Copying NS 580 bhādraśukla 8 guruvāra

Place of Deposit NAK

Accession No. 1-933

Manuscript Features

Excerpts

Beginning

❖ oṃ namaḥ kumbhayonaye ||
dharmmārthakāmamokṣāṇāṃ dāyine kumbhayonaye |
sarvvadevasvarūpāya jagato gurave namaḥ ||
balir veṇuś ca māndhātā dhundhumāraḥ purūravāḥ | 〇
kārttivīryyaś (!) ca yenete (!) sthāpitāś cakravarttinaḥ ||
tasyāgastyamuṇeḥ puṇyaṃ vratamāhātmyam uttamaṃ |
kīrttiyiṣyā〇mi (!) vaikuṇṭhan natvā trailokyanāyakaṃ ||

brahmovāca ||
nāradeṣā (!) mahāpuṇyām arghadānavidhikriyāṃ |
agastyasya muneḥ 〇 sarvvāṃ yathāvat kathayāmy ahaṃ | (fol. 1v1–4)

Sub-colophons

iti kulāmnāye mahātantre ’gastyamāhātmye prathamābdaḥ || ❁ || (fol. 4v3)
iti nārāyaṇokte ’gastyavratamāhātmye dvitīyābdaḥ || ❁ || (fol. 8r2–3)
iti rudokte ’gastyamāhātmye pāpmākhyavadho nāma tṛtīyābdaḥ || ❁ || (fol. 12r1–2)
iti kulākulārṇṇave (!) mahātantre ’gastyamāhātmye caturthābdaḥ samāptaḥ || ❁ || (fol. 15v1–2)
iti 〇 kulākulārṇṇave (!) mahātantre ’gastyamāhātmye pañcamābdaḥ || ❁ || (fol. 17v2)
iti kulākulārṇṇave (!) mahātantre ’gastyamāhātmye ṣaṣṭhābdaḥ samāptaḥ || ❁ || (fol. 19r5–v1)
iti kulākulārṇṇave (!) mahātantre ’gastyamāhātmye saptamābdaḥ samāptaḥ || ❁ || (fol. 24v2)

End

kārttivīrjya (!) uvāca ||
bhagavan tvanmukhodgīrṇṇam agastyasya mahāmuneḥ |
śrutaṃ śreṣṭham u〇pākhyānaṃ mahāpuṇyaphalapradaṃ ||
aham apy ācariṣyāmi kumbhayonivrataṃ guro |
ity uktvā tan namaskṛtvā dattātreyaṃ mahāguruṃ ||
nijarājyaṃ yayau so ’tha bubhoja dharmmato mahīṃ |
etaṃ te kathitaṃ devi māhātmyaṃ kumbhasambhavaṃ |
yan na kasya cid ākhyātaṃ tava snehavaśān mayā || ❁ || (fol. 313–32r1)

Colophon

iti kulākulārṇṇave (!) mahātantre ’gastyamāhātmye vratapaddhatiḥ samāptaḥ || ❁ ||
gagaṇa〇karibhvāsye bhādramāse ca śukle
uragatithivare smin nṛttavāte prasaste |
varasurapatiyoge gīspatau vāsare ’pi 〇
vyalikhad api manojñāṃ kumbhayoneḥ kathāṃ hi ||
śubham astu sarvvadā || ❁ || (fol. 20r4–20v1)

Microfilm Details

Reel No. A 49/10

Date of Filming 20-10-70

Exposures 35

Used Copy Berlin

Type of Film negative

Remarks retake on A 998/6

Catalogued by DA

Date 30-03-2005