A 998-6 Āgastyamāhātmya

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 998/6
Title: Āgastyamāhātmya
Dimensions: 30.3 x 4.3 cm x 32 folios
Material: palm-leaf
Condition: complete
Scripts: Newari; none
Languages: Sanskrit
Subjects: Stotra
Date: NS 580
Acc No.: NAK 1/933
Remarks: assigned to the Kulāmnāyamahātantra; =A 49/10


Reel No. A 998-6

Inventory No. 1118

Title Agastyamāhātmya

Remarks assigned to Kulārṇavatantra and Kulāmnāyatantra

Subject Tantra

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State complete

Size 30.3 x 4.3 cm

Binding Hole 1, left of the centre

Folios 32

Lines per Folio 5-6

Foliation figures in the right margins of the verso

Date of Copying NS 580 (~ 1460 CE)

Place of Deposit NAK

Accession No. 1-933

Manuscript Features

Excerpts

Beginning

oṃ namaḥ kumbhayonaye ||

dharmmārthakāmamokṣāṇāṃ dāyine kumbhayonaye |
sarvvadavala(!)rūpāya jagato gurave namaḥ ||

bālir veṇuś ca māndhātā dhundhumāraḥ purūravāḥ ||
kārttivīryaś ca yenete(!) sthāpitāś cakravarttinaḥ ||

tasyāgastyamuṇeḥ(!) puṇyaṃ vratamāhātmyam uttamaṃ |
kīrttiyiṣyāmi(!) vaikuṇṭhan natvā trailokyanāyakaṃ ||

brahmovāca ||

nāradeṣā(?) mahāpuṇyām arghadānavidhikriyāṃ |
agastyasya muneḥ sarvvā(ṃ) yathāvat kathayāmy ahaṃ ||

purā yugasa(haśrā)ṇi viṣṇur vvāruṇinā mune |
ārādhitaḥ prasaṃnātmā tasmai dātuṃ varaṃ hariḥ ||

dakṣiṇāsām alaṃkṛtya gatvā tiṣṭhasva vāruṇe |
hitārthaṃ sarvvalokānāṃ saṃniyogād yatavrataḥ ||

ye tvān tratra(!) sthitaṃ bhaktyā nārccayiṣyanti mānavāḥ |
teṣāṃ samvatsaraṃ puṇyaṃ tvayi yāsyati niścayaṃ || (fol. 1r1-1v1)


Sub-colophons

iti kulāmnāye mahātantre 'gastyamāhātmye prathamābdaḥ ||    || (fol. 4v3)

iti nārāyaṇekte(!) 'gastyavratamāhātme(!) dvitīyo bdaḥ ||    || (fol. 8r2-3)

iti rudrokte 'gastyamāhātme(!) pāpmākhyavadho nāma t(ṛ)tīyābdaḥ ||    || (fol. 12r1-2)

iti kulākulārṇṇave mahātantre 'gastyamāhātme(!) catutho(!) bdaḥ samāptaḥ ||    || (fol. 15v1-2)

iti kulākulārṇṇave mahātantre 'gastyamāhātmye pañcamābdaḥ ||    || (fol. 17v2)

iti kulākulārṇṇave mahātantre 'gastyamāhātmye ṣaṣṭhābdaḥ samāptaḥ ||    || (fol. 19r5-19v1)

iti kulākulārṇṇave mahātantre 'gastyamahātmye saptamābdaḥ samāptaḥ ||    || (fol. 24v2)


End

saubhāgyam ṛddhisiddhiñ ca lapsyante sarvvadeva hi |
ity agastyamukhāc chrutvā brahmās tridivokasaḥ ||

prahṛṣṭamānasāḥ sarvve yayur llokaṃ yathāyathaṃ |
ity etat kathitaṃ vatsa kumbhayonisamudbhavaṃ ||
vyākhyānaṃ rogasokāgnir(!)bhayaduḥkhanivāraṇaṃ ||

kārttivīrjya(!) uvāca ||

bhagavan tvanmukhodgīrṇṇam agastyasya mahāmuneḥ |
śrūtaṃ(!) śreṣṭham upākhyātaṃ mahāpuṇyaphalapradaṃ ||

aham apy ācariṣyāmi kumbhayonivrataṃ guro |
ity uktvā tan namaskṛtvā dattatreyaṃ mahāguruṃ ||

nijarājyaṃ yayau so 'tha bubhoja dharmmato mahīm |
etaṃ te kathitaṃ devi māhātmyaṃ kaumbhasambhavaṃ |
yan na kasya cid ākhyātaṃ tava snehavaśān mayā ||    || (fol. 31v1-32r1)


Colophon

iti kulākulārṇṇave mahātantre 'gastyamāhātmye vratapaddhatiḥ samāptaḥ ||    ||

gagaṇakaribhavāsye bhādramāse ca śukle
uragatithivare sminn ṛktavāte prasaste |
varasurapatiyoge gīspatau vāsare 'pi
vyalikhad api manojñāṃ kumbhayoneḥ kathāṃ hi ||

śubham astu sarvvadā ||    || (fol. 32r1-3)

Microfilm Details

Reel No. A 998/6

Date of Filming 25-04-1985

Exposures 34

Used Copy Kathmandu

Type of Film positive (scanned)

Remarks retake of A 49-10

Catalogued by AM

Date 22-12-2010