A 51-12 Yogayājñavalkya

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 51/12
Title: Yājñavalkyasmṛti
Dimensions: 30 x 4.5 cm x 52 folios
Material: palm-leaf
Condition:
Scripts: Newari; none
Languages: Sanskrit
Subjects: Dharma(śāstra), incl. didactic portions of the epics, Purāṇas, etc.
Date: SAM 144
Acc No.: NAK 5/696
Remarks: = A 1161/3

Reel No. A 51/12

Inventory No. 82448

Title Yogayājñavalkya

Remarks

Author Yājñavalkya

Subject Dharmaśāstra

Language Sanskrit

Manuscript Details

Script Old Newari

Material palm-leaf

State complete

Size 30 x 4.5 cm

Binding Hole 1 in centre-left

Folios 49

Lines per Folio 6–7

Foliation letters in the left margin of the verso

Date of Copying NS 144 āśvinakṛṣṇa 5

Place of Deposit NAK

Accession No. 5-696

Manuscript Features

The MS is complete in 43 folios but there are additional six folios of Gāyatrīnyāsa and Prāṇāgnihotra.

Excerpts

Beginning

❖ oṃ namo bhagavate vāsudevāya ||
mithilāsthaṃ mahātmānaṃ sarvvayogīśvareśvaram |
bhagavān (!) yājñavalkyaṃ tu munisaṃ(ghai)s samāvṛtaṃ ||
janakādyair nnṛpavaraiḥ śiṣyaiś cānyair mumukṣubhiḥ |
yogasiddhais tathānyaiś ca samvṛtaṃ brahmavādibhiḥ ||
tattrāsīnaṃ munivaraṃ dhyānayogaparāyaṇam |
sarvvasaṃśayacchettāraṃ brahmakalpaṃ mahāmuni(ṃ) ||
taṃ pṛcchanti mahātmānam ṛṣayas saṃśitavratāḥ |
saṃsāratāraṇārtthāya guhyaṃ brahma sanātanam ||
bhagavan sarvvayogeśa brūhi naḥ saṃśayo mahān |
yaḥ sāraṃ sarvvavedānām vedāntānān tathaiva ca ||
siddhāntānāñ ca sarvveṣāṃ smṛtīnāṃ ca mahāmune |
caturddaśānāṃ vidyānāṃ yas tu sāraḥ prakīrttitaḥ ||
ātmajñāṃ paraṃ yac ca yaṃ jñātvāmṛtam aśnute |
oṃkāro vyāhṛtiś caiva gāyattrī saśirās (!) tathā || etc. (fol. 1r1–5)

End

iti sañcintya muninā yogācārye (!) dhīmatā |
yājñavalkyena viprāṇān trayīmārgaḥ pradarśitaḥ ||
yena gacchanti vidvānsaḥ satpathā brahmaṇo ʼntikam ||
asatpathena viprasya gamanaṃ hi virudhyate |
vedāntānāṃ hi sarvveśāṃ yā niś.thā samudāhṛtā ||
tapasā yādṛśā caiva muninā sampradarśitā |
oṃkārasya tu gāyatryā vyāhṛtīnāṃ śirasya tu ||
prāṇāyāmasya saṃdhyāyāḥ ātmajñānasya caiva hi |
pratyāhārasya dhyānasya mārjanānta(r)jalasya ca ||
upasthānasya homānām ātmayajñasya yo vidhiḥ |
vidyāvidyāvicārañ ca trayīvidyābhiśaṃsanam ||
tat sarvvam muninā prokta (!) viprāṇāṃ hitakāmyayā |
ya idaṃ dhārayed vipraḥ adhītya vimṛśeta yaḥ ||
sarvvāṇi bhūtāni samāntarāṇi sarvveśu bhūteśv iva-m-antarastham |
paśyanti ye yogavido manuṣyās teśāṃ pradeyaṃ na tu yo ʼnyathāsya ||
yathā hi bharato varṇṇe varttayanty ātmanas tanum |
nānāvidhāni rūpāṇi tathātmā kurute tanum || ❁ || (fol. 43r3–v4)

Colophon

iti yogayājñavalkye sarvvayogasamuccayaḥ samāptaḥ || ❁ ||
samvat a pta pka (144) āśvinakṛṣṇapañcamyāṃ likhitaṃ samāptam iti || ❁ || (fol. 43v4–5)

Microfilm Details

Reel No. A 51/12

Date of Filming 25-10-70

Exposures 52

Used Copy Hamburg

Type of Film negative

Remarks retake on A 1161/3

Catalogued by DA

Date 14-11-2005