A 902-4(1) Kāruṇyastava

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 902/4
Title: Brahmapurāṇa
Dimensions: 23.5 x 7.5 cm x 34 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/1546
Remarks:

Reel No. A 902-4(1)

Inventory No. 12610

Title Kāruṇyastava

Remarks assigned to the Brahmapurāṇa

Author

Subject Stotra

Language Sanskrit

Manuscript Details

Script Newari

Material Nepali paper

State complete

Size 23.0 x 8.0 cm

Binding Hole

Folios *34

Lines per Folio 7

Foliation figures in both middle margin of the verso, word śrī is situated above the left foliation

Place of Deposit NAK

Accession No. 1/1546

Manuscript Features

This MS contains the following texts:

Excerpts

Beginning

❖ oṃ namaḥ śrīpuruṣotamāya ||

indradyumna uvāca ||

vāsudeva namas tes tu namas te mokṣakāraṇa |
trā(2)hi māṃ sarvvalokeśa janmasaṃsārasāgarāt || 1 ||

nirmalāmvarasaṃkāśa, namas te parameśvara |
gaṇā(3)tīta namas tes tu, trāhi māṃ puruṣottama || 2 ||

namas te balināṃ śṛeṣṭha, namas te lāṃgalāyudha |
saṃkarṣaṇa (4) namas tes tu trāhi māṃ dharaṇīdhara || 3 || (fol. 1v1–4)

End

ekaḥ sa devo bhavaduḥkhahantā,
dharaḥ pareṣāṃ nata (!) nāsti cānyaḥ |
śra(6)ṣṭā sa pātā sa hi cāntakarttā,
viṣṇuḥ samasto khila sārabhūtaḥ || 70 ||

kiṃ vidyayā vānya(7)guṇaiśca teṣāṃ,
yajñaiś ca dānaiś ca tapobhir ugraiḥ |
yeṣāṃ na bhaktir bhavatīha kṛṣṇe,
jagadgurau(1) mokṣasukhaprade ca || 71 ||

loke sa dhanyaḥ sa śuciḥ sa vidvān,
makhais tapobhiḥ saguṇair vari(2)ṣṭhaḥ |
jñātā sa dātā sa tu satyavaktā,
yasyāsti bhaktiḥ puruṣottamākhye || 72 || (fol. 7r5–7v2)

Colophon

ityā(3)dibrahmapurāṇe svayaṃbhuṛṣisaṃvāde kāraṇyastava (!) samāptaḥ || jagannāthaprīti || (fol. 7v2–3)

Microfilm Details

Reel No. A 902/4

Date of Filming 11-07-1984

Exposures 7

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS/SG

Date 05-01-2006