A 902-4(3) Vibhūtiyoga

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 902/4
Title: Bhagavadgītā
Dimensions: 23.5 x 7.5 cm x 34 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Mahābhārata
Date:
Acc No.: NAK 1/1546
Remarks:

Reel No. A 902-4(3)

Inventory No. 12612

Title Vibhūtiyoga

Remarks assigned to the Bhagavadgītā

Author

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Newari

Material Nepali paper

State complete

Size 23.0 x 8.0 cm

Binding Hole

Folios *34

Lines per Folio 7

Foliation figures in both middle margins of the verso

Place of Deposit NAK

Accession No. 1/1546

Manuscript Features

This MS contains the following texts:

Excerpts

Beginning

❖ oṃ śrīmadbhagate vāsudevāya ||

śrībhagavān uvaca ||

bhūya eva mahābaho (2) śṛṇu me paramaṃvacaḥ |
yat te haṃ priyamānāya (!) vakṣyāmi hitakāmyayā ||

na me vidu(3)ḥ suragaṇāḥ prabhavaṃ na maharṣayaḥ |
aham ādir hi devānāṃ maharṣīṇāñ ca sa(4)rvvaśaḥ || (fol. 30v1–4)

End

eṣa tuddeśataḥ (!) pro(2)kto vibhūter vistaro mayā ||
yad yad vibhūtimat satvaṃ, śrīmad ūjitam eva vā |
tat ta(3)m evāvagantavyaṃ mama tejoṃśasaṃbhavam ||
athavā bahu tenaiva kiṃ jñātena tavā(4)rjuna |
viṣṭabhyāham idaṃ kṛtsnam ekāṃśena sthito jagat || (fol. 35r1–4)

Colophon

iti śrībhagavadgī(5)tāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde bhīṣmaparvvaṇI (6) vibhūtiyogo nāma daśamodhyāyaḥ ||    ||
nārāyaṇaprīti || kṛṣṇāya namaḥ śubhaṃ || (fol. 23r4–6)

Microfilm Details

Reel No. A 902/4

Date of Filming 11-07-1984

Exposures 4

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS/SG

Date 05-01-2006