A 917-9 Suvarṇaprabhā(sottamasūtrendrarāja)

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 917/9
Title: Suvarṇaprabhā(sottama­sūtrendrarāja)
Dimensions: 31 x 11.1 cm x 91 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Bauddha; Bauddha
Date: NS 1030
Acc No.: NAK 4/782
Remarks: A 127/3

Reel No. A 917/9

Inventory No. 73378

Title Suvarṇaprabhāsasūtra

Remarks

Author

Subject Bauddhasūtra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 31 x 11.1 cm

Binding Hole

Folios 91

Lines per Folio 7

Foliation figures in both margins of the verso; marginal title suvarṇa/ su.rṇa.pra.

Date of Copying [NS] 1030 pauṣaśukla 15 maṃgalavāra

Place of Copying Mahābauddha (Patan)

Donor Bhuvanānanda

Place of Deposit NAK

Accession No. 4/782

Manuscript Features

Excerpts

Beginning

oṃ namaḥ śrīsarvabuddhabodhisattebhyaḥ || namaḥ śrī āryaprajñāpāramitāyai ||
tad yathā || śrutismṛtigativijaye svāhā,
śrutaṃ mayaikasamaye gṛddhakūṭe tathāgataḥ
vijahāra dharmadhātau gaṃbhīre buddhagocare |
bodhisattvamuccayeyā(!) mahākuladevatayā sarasvatyā ca mahādevatayā || śriyā ca mahādevatā, dṛḍhayā ca mahāpṛthivīdevatayā rītyā ca mahādevatayā || evaṃpramukhābhir mahādevatābhir anekadevanāgayakṣarākṣasagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyaiḥ sārddhaṃ || athāyuṣmān onando(!) bhagavantam etad avocat || (fol. 1v1–5)

End

atha bhagavān āsanād utthāya brahmasvareṇāvocat || sādhu sādhu te kuladevate śāstā dadāmi sādhu te kuladevate punaś ca sādhv īti (!) ||    || idam avocat bhagavān āntamanās te ca bodhisatvā bodhisatvasamuccayā kuladevatā sarasvatīmahādevīpramukhā sā ca sarvāvatīparṣadasuragaruḍakinnaramahoragādipramukhā bhagavato bhāṣitam abhyanandann iti ||    || (fol. 90v6–91r2)

Colophon

āryasuvarṇṇaprabhāsottamaḥ sūtrendrarājaḥ parisamāptaḥ ||
ye dharmā … ||    || śubham ||    ||
(Newārī:) śreyo stu samvat 1030 pauṣamāsaśuklapakṣe pūrṇṇamāsi maṃgalavārasa mahābuddhayā paṃḍitaśrībhuvanānandana okulībahilisa conahma<ref>Nearly eleven akṣaras here are inked over, of which last two akṣaras can be read as coyā.</ref> viyājula || thva pustaka dayakā pāṭha yānā dharmana parivāracchiyāṃ saptavṛdhiṃ pūrṇṇa juya māla || thva pustaka sunānaṃ lobha yāya madu jula ||    || śubham astu ||    ||
(fol. 91r2–6)

Microfilm Details

Reel No. A 917/9

Date of Filming 31-07-84

Exposures 93

Used Copy Kathmandu

Type of Film positive

Remarks = A 127/3

Catalogued by DA

Date 17-02-03


<references/>