A 921-5(1) Balimālā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 921/5
Title: Balimālā
Dimensions: 21.5 x 8 cm x 36 folios
Material: thyāsaphu
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Bauddha; Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 4/1032
Remarks:

Reel No. A 921-5

MTM Inventory No. 109663

Title Balimālā

Subject Bauddha Karmakāṇḍa

Language Sanskrit, Newari

Manuscript Details

Script Newari

Material Thyasaphu

State complete

Size 21.5 x 8.0 cm

Folios 36

Lines per Folio 6

Scribe ...... vajrācārya

Date of Copying SAM (NS) 963

Place of Copying Kathmandu

Place of Deposit NAK

Accession No. 4/1032

Manuscript Features

The MTM contains following texts:

  1. Balimālā (exps. 24t1–41b, 2t–10t, 17b–21b)
  2. Caturdigbhevatabali (exps. 11right–16left)
  3. Aṣṭamātṛkāstuti (exps. 22–23)

Excerpts

Beginning

❖ namaḥ śrīvajrasatvāya || ||

balibhāvanā || balisa śaṃkhalakha sakagu(.)(2)sa taya || ||

oṃ hrīṁ ācamanaṃ praticcha svāhā ||

tato yaṁkāreṇa vāyumaṇḍa(3)laṃ tad upari laṁkāreṇa agnimaṇḍalaṃ tatra bhaktādi paripūritaṃ trāṁ āṁ khaṁ hūṁ (4) lāṁ māṁ pāṁ tāṁ oṃkāraja dadhiṣṭhita paṃcāmṛta, paṃñcadīparūpeṇa niṣpā(5)dya oṃ āḥ hūṁ garuḍamudrāṃ dasyat || āḥkārajaṃ kṣīrasamudraṃ rūpaṃ balibhā(6)janaṃ tad upari oṃkārajaṃ merupaṃ bhakta hūṁkārajaṃ pañcavāyusvabhāvaṃ pañca(24b1)patākā, svākārajaṃ vāsukisvabhāvaṃ muṣavitaṃ hākārajaṃ vicitraṃ puṣpa(2)mālābhyām ekaraktakaṃ oṃkārajaṃ tilādipiṣtaṃ trāṁkārajaṃ raktaṃ hrīṁkāra(3)jaṃ matsyaṃ khaṁkārajaṃ mānsaṃ hūṁkārajaṃ sarvvavarṇṇikaṃ evaṃ rūdhira matsamānsā (4) raktakopavita sarvvavarṇṇikaṃ pratākācihnāni yathākramaṃ prayoga varuṇa (5) kolāgiri aṭṭṭahāsa jayaṃti vārānasi nepālavarasthira kanyāku(6)bja ekānisāta kāmarupa kailāśa bhṛgura keḍāra candrapuṣkara pura(25t1)kāra jāraṃdhara mālavakulāṃta devīkoṭa gokarṇṇa māruteśvara aṭṭa(2)hāsavirajā rājagṛha mahāpatha kolāpuri kāleśvara jayanti ujaya(3)ni caritrāpūra kṣīrakapūra hastināpūra odiyāna ṣaṣṭisaramāyā(4)pūra jaleśvara malaya śṛṃṅgaśaira merugiri girivaramahendra vāvanahi(5)raṇya mahālakṣmī odyāna chāyāchatracaritra koṭivarṣānāṃ vibhāvya || (exps. 24t1–18t5)

prajñāpamitā bali || 51 || (exp. 5b8)

iti balimālā (exp. 10t5)

End

śāntikayā julasā jajña (3) pūrṇṇākalaśaṃ dhotake, tārā tayāgu pūrṇṇākalaśa guruyāta laohlāyamāla || bali (4) choya || nakila tāone gaṇacakra silahlāya dhumāṃgāri, mokasiddhi, dāna(5)gāthā, jajña atasahitaṃ ṣusi choya vartturākāra jajña julasā mevagu jajña (6) julasā mumvāla || ||

thvate vidhibhāvanā || || (exp. 21b2–6)

Colophon

saṃvat 963 āṣāḍha śukra (7) 11 sa maṇisaṃgha mahā[[vihā]]ra laṃtale k(o)thyākacheyā, hlugrabāhālasa coṅahma śrīva(8)(jrācārya ....... svahastena likhitam iti śubhaṃ (exp. 21b6–8)

Microfilm Details

Reel No. A 921/5

Date of Filming (01-08-1984)

Exposures 42

Used Copy Kathmandu

Type of Film positive

Catalogued by JM/KT

Date 24-06-2009