A 921-5(3) Aṣṭamātṛkāstuti

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 921/5
Title: Prajñāpāramitābali
Dimensions: 21.5 x 8 cm x 36 folios
Material: thyāsaphu
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Bauddha; Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 4/1032
Remarks:

Reel No. A 921/5

MTM Inventory No. 109665

Title Aṣṭamātṛkāstuti

Remarks

Author

Subject Stotra

Language Sanskrit

Manuscript Details

Script Newari

Material Thyasaphu

State complete

Size 21.5 x 8.0 cm

Binding Hole

Folios 36

Lines per Folio 6

Foliation

Place of Deposit NAK

Accession No. 4/1032

Manuscript Features

The MTM contains following texts:

  1. Balimālā (exps. 24t1–41b, 2t–10t, 17b–21b)
  2. Caturdigbhevatabali (exps. 11right–16left)
  3. Aṣṭamātṛkāstuti (exps. 22–23)

Excerpts

Complete transcript

❖ mātṛkāyā stuti ||

brahmāyanī, pūrvva pītābhā akāravījasaṃbhavā |
svāyu(2)dhā viṃdupātraṃ ca namas te haṃsavāhinī || 1 ||

māheśvaryyottare śukrā kakāravī(3)jasaṃbhavā |
svāyudhā viṃdupātraṃ ca namas te vṛṣavāhinī || 2 ||

kaumārī vahni (4) raktābhā cakāravijasaṃbhavā ||
svāyudhā viṃdupātraṃ ca namas te mayūrāsanī || 3 || (23t1)

vaiṣṇavī syāma naiṛtye ṭakāravījasaṃbhavā |
svāyudhā viṃdupātraṃ ca namas te garu(2)ḍāsanī || 4 ||

vārāhī yāmya raktābhā takāravījasaṃbhavā |
svāyudhā viṃdupā(3)traṃ ca namas te mahiṣāsanī || 5 ||

indrāyanī kukumābhā pakāravījasaṃbhavā |
svā(4)yudhā viṃdupātraṃ ca namas te gajavāhinī || 6 ||

cāmuṇḍā rakta vāyuvyaṃ yakāravī(5)jasaṃbhavā |
svāyudhā viṃdupātraṃ ca namas te pretavāhinī || 7 ||

mahālakṣmī śveta (6) śāne sakāravījasaṃbhavā |
svāyudhā viṃdupātraṃ ca namas te siṃhavāhinī || 8 || (exps. 22b1–23:6)

Microfilm Details

Reel No. A 921/5

Date of Filming (01-08-1984)

Exposures 42

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JM/KT

Date 28-07-2009