B 114-14 Vāsudevakalpa

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 114/14
Title: (Pañcarātre)Mahālakṣmīsaṃhitā
Dimensions: 33 x 12.5 cm x 13 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra; Veda
Date:
Acc No.: NAK 5/1963
Remarks: (Vāsudevakalpa); = B 237/22

Reel No. B 114/14

Title Vāsudevakalpa

Remarks assigned to the Pāñcarātra Mahālakṣmīsaṃhitā

Subject Vaiṣṇavatantra

Language Sanskrit

Manuscript Details

Script Nagari

Material paper

State incomplete

Size 33 x 12.5 cm

Binding Hole 1, left of the centre

Folios 13

Lines per Folio 11

Foliation figures in top and bottom margins of the verso; Marginal Title : vāsudevaka°°

Date of Copying VS 1987 (~1930 AD)

Place of Deposit NAK

Accession No. 5-1963

Used for Edition no

Manuscript Features

It is a transcript of the palm-leaf MS from the Kaiser Library filmed under reel no. C 44/6.

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

praṇipatya jagannāthaṃ lakṣmī hṛdayanandanam |
pādayor vandanaṃ kṛtvā tam uvāca girāṃ śubhām ||
bhagavan devadeveśa sarvakāraṇakāraṇam ||
tvanmukhāc chrotum icchāmi sṛṣṭisaṃhāralakṣaṇam ||
kaḥ kartā kāraṇaṃ kīdṛk kiṃ kāryaṃ tridaśeśvara ||
vicitrabhuvanaṃ viśvaṃ kimarthaṃ sraṣṭum icchasi ||
sṛṣṭiṃ kiṃ - - - yasi punaḥ saṃharase ca kim ||
astharaḥ (!) kṣaṇiko ghora indrajālapamas khalam (!) ||
cañcalañ cāpy aparyāpto duḥkhatrayasama - - - ||
- ddhaśokabhayākrānto lobhamohasamākulaḥ ||
anityo hi bhavo nātha śāstra (!) śreya(!)pradaṃ vacaḥ ||
siddhānteṣu ca yat sāraṃ sarvataḥ - - - sphuṭam ||
tad ādisa jagatkartā yadi sānugraho si me || || (fol. 1v1–5)

End

taj jīvaṃ paramānandam ekībhāvatvam āgatam ||
tataḥ sāyujyam āyāti yatrāham apunarbhavaḥ ||
etat sarvaṃ samākhyātaṃ tava cotkrāntilakṣaṇam ||
sarvapāpakṣayakaraṃ sarvopadravaśāntidam ||
yas tv evaṃ bhāvasaṃbhāvaṃ vetti samyak śṛṇoti vā ||
sarvapāpavinirmuktaḥ praviśet paramaṃ padam ||
mahālakṣmī sagandhā ca taṃtre jñānakriyātmake ||
uktaṃ vai vāsudevasya kalpaṃ strīpuṃsalakṣaṇam ||
sukhasaubhāgyadaṃ nityaṃ rūpaṃ te cārubhāṣiṇī ||
etac chāstravaraṃ puṇyaṃ pavitraṃ bhogamokṣadam ||
smaraṇād dhāraṇād dhyānād viṣṇoḥ sāyujyatāṃ vrajet || || (fols. 12v11–13r2)

Colophon

iti pañcarātre mahālakṣmīsaṃhitāyāṃ vāsudevakalpaṃ samāptam || || (13r3)

Microfilm Details

Reel No. B 237/22

Date of Filming 19-03-1972

Exposures 16

Used Copy Berlin

Type of Film negative

Remarks retake on B 237-22

Catalogued by DA

Date 02-06-2005