C 44-6(1) Vāsudevakalpa

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: C 44/6
Title: (Pañcarātre)Mahālakṣmīsaṃhitā
Dimensions: 32.2 x 5 cm x 51 folios
Material: palm-leaf
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra; Veda
Date: NS 375
Acc No.: Kesar 420
Remarks: Vāsudevak., and/or Jayākhyas.; 3 mss?

Reel No. C 44/6

Title Vāsudevakalpa

Remarks assigned to the Mahālakṣmīsaṃhitā of the Pāñcarātra

Subject Vaiṣṇavatantra

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State complete but damaged

Size 29 x 5 cm

Binding Hole 1, left of the centre

Folios 51 (31+10+10)

Lines per Folio 5

Foliation figures in the left margin of the verso

Scribe Ūgau Bhāro

Date of Copying NS 375 caitrakṛṣṇa 12 soma (~ 1255 AD)

Place of Copying Mānīgula

King Abhayamalla

Place of Deposit Kaiser Library

Accession No. 420

Manuscript Features

The left margin is damaged. The first and the 4th folios are missing. Fols. 2–3 and 5–32 are available. See also C 44/6(2) for details. The manuscript on B 114/14 is a transcript of this one.

Excerpts

Beginning

+++ ⁅pra⁆ṇipatya jagannāthaṃ lakṣmī hṛdayanandanam |
pādayor vandanaṅ kṛtvā tam uvāca girāṃ śubhāṃ ||
bhagavan devadeveśa sarvvakāraṇakāraṇam |
tvanmukhāc chro +++⁅mi sṛ⁆ṣṭisaṃhāralakṣaṇaṃ ||
kaḥ kartā kāraṇaṃ kī〇dṛk kiṃ kāryaṃ tridaśeśvara |
vicitrabhuvanaṃ diśvaṃ (!) kimarthaṃ sraṣṭum icchasi ||
sṛṣṭiṃ kiṃ +++ ⁅ya⁆si punaḥ saṃharase (ca) kim |
astharaḥ (!) kṣa〇ṇiko ghora indrajālapamas tv alam ||
cañcalaś cāpy aparyāpto duḥkhatrayasama ++
++śokabhayākrānto lobhamohasamākulaḥ ||
anityo hi bhavo nātha śāstra (!) śreyaḥpradaṃ vacaḥ |
siddhānteṣu ca yat sāraṃ sarvata +++ sphuṭam |
tad ādisa jagatkarttā yadi sānugraho ’si me ||

bhagavān uvāca ||

śṛṇu devi pravakṣyāmi yat tvayā paricoditam |
pūrvva (!) me kathitaṃ ++ +⁅kṣmī⁆ tantreṣu vistaram | (fol. 2r1–v1)

End

taj jīvaṃ paramānandam ekībhāvatvam āgataṃ |
tataḥ sāyojyam āyāti yatrāham apu〇narbhavaḥ |
etat sarvvaṃ samākhyātaṃ tava cotkrāntilakṣaṇam |
sarvvapāpaṃ(!)kṣayaṃkaraṃ sarvopadravaśāntidaṃ |
yas tv evaṃ bhāvasaṃbhāvaṃ vetti samyak śṛ〇ṇoti vā |
sarvvapāpavinirmuktaḥ praviśet paramam padaṃ |
mahālakṣmī †sagandhā† ca tantre jñānakriyātmake |
uktam vai vāsudevasya kalpaṃ strīpuṃsalakṣaṇam |
sukhasaubhāgyadan nityaṃ rūpan te cārubhāṣiṇi ||
etac chāstravaraṃ puṇyaṃ pavitraṃ bhogamokṣadam |
smaraṇād dhāraṇād ddhyānād viṣṇoḥ sāyojyatāṃ vrajet || 〇 || (fols. 32r2–32v1)

Colophon

iti pañcarātre mahālakṣmīsaṃhitāyāṃ vāsudevakalpaṃ samāptam || ○ ||

samvat 375 caitrakṛṣṇadvādaśī | somavāsare | śrīmat rājādhirājaḥ paramaisvaraḥ śrīabhayamalladevavijayarājye | śrīmānīgulayoyakogṛhādhivāsinī (ū)gaubhāro sana likhitam idaṃ || ○ || (fol 32v1–3)

Microfilm Details

Reel No. C 44/6

Date of Filming 15-02-1976

Exposures 55

Used Copy Berlin

Type of Film negative

Catalogued by DA

Date 15-06-2005