B 12-16(1) Pīṭhikāstotra

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 12/16
Title: Triśaktimāhātmya
Dimensions: 20.5 x 4.5 cm x 68 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date: NS 555
Acc No.: NAK 5/453
Remarks: as Varāhapurāṇa, B 1/4; various ms

Reel No. B 12-16a

Title Pīṭhikāstotra

Subject Stotra

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State incomplete

Size 20.5 x 4.5 cm

Binding Hole 1, left of the centre

Folios 68

Lines per Folio 4-5

Foliation figures in the left margin of the verso

Date of Copying

Place of Deposit NAK

Accession No. 5-453

Manuscript Features

This bundle is a combination of several short manuscripts with stotras. Some pages have been filmed twice. Some of the texts are incomplete and without name, some are dated. The following is a list of the contents of the complete manuscript on the basis of the microfilm exposures:

Excerpts

Beginning

❖ oṃ śrīkubjikauvāca(!) ||
pramādālopa(?)māyānte siddhe samayamaṇḍale |
sādhakasya bhavet glāniḥ krīṣṭo(!) vighnaḥ prabādhyate ||
kā gatīs(!) tasya deveśa kathaṃ siddhim avāpnuyāt |
tamācakṣo(!) ca sarvvajñā samajaghnaḥ(?) śvadhyate yathā ||
aṭṭahāsādi taṃ kṛtvā rājagṛham aṃścimam(?) |
āyudhaiḥ sahitā devī kṣetrapālasamaṃdhitām(!) ||
śrībherava uvāca ||
kṣe[[tro]]pakṣetrasandehiḥ(!) svapavanān nirmalo bhavet |
arthāśaktiḥ pramādī vā pīṭhasaṃkīrttinā priya || (fol. 1r1-1v1) (exp. 002-003)

End

ya(!) tvayā pṛcchitaṃ sarvva kālajñāna kujeśvarī(!) |
tad ahaṃ saṃpravakṣāmi(!) bhaktyā nābhaktivat tale(?) ||
sarvva saṃpāditan tubhyaṃ (hy ā)jñāna⟪..⟫dakramārṇṇavam |
idāni śṛṇu ka⟪..⟫lyāni kālañ cakraṃ yathāsthitam || (fol. 6v2-4) (exp. 008)

Colophon

iti samastavyaktavyāpti nivatuyo nāma pīṭhokā(!)stotra samāpta || samvat 564 jeṣṭhaśukla trīasvā(!) tīthau tiṣitimanatejaguru | (fol. 6v4-5) (exp. 008)

Microfilm Details

Reel No. B 12/16

Date of Filming 19-08-1970

Exposures 93

Used Copy Berlin

Type of Film negative

Catalogued by AM

Date 28-09-2010