B 12-16(5) Saptaśatidevīkavaca

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 12/16
Title: Triśaktimāhātmya
Dimensions: 20.5 x 4.5 cm x 68 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date: NS 555
Acc No.: NAK 5/453
Remarks: as Varāhapurāṇa, B 1/4; various ms

Reel No. B 12-16e

Title [Saptaśatidevīkavaca]

Subject Stotra

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State incomplete

Size 20.5 x 4.5 cm

Binding Hole 1, left of the centre

Folios 68

Lines per Folio 4-5

Foliation figures in the left margin of the verso

Date of Copying

Place of Deposit NAK

Accession No. 5-453

Manuscript Features

This bundle is a combination of several short manuscripts with stotras. Some pages have been filmed twice. Some of the texts are incomplete and without name, some are dated. The following is a list of the contents of the complete manuscript on the basis of the microfilm exposures:

Excerpts

Beginning

°kavimānasthāvarapatrāvarāyudhā |
daityānān dena(!) nāśanti bhaktyānāṃm abhayaṃkarī |
trāhi mān devadeveśi sarvvabhūtavasaṃkarī ||
prācyā rakṣantu māhendrī āgneyā maṣa(!)vāhanā |
dakṣinaiś(!) caiva vārāhī neṛtyā(!) khaḍgadhāriṇī ||
pratīcyā vāruṇī rakṣed vāyavyā mṛgavāhanī |
udīcyā rakṣet kauberī isānyāṃ śūladhāriṇī ||
urddhaṃ brahmāṇī me rakṣed apasthe vaiṣṇavīs tathā ||
evan daśadisa rakṣec cāmuṇḍā śavavāhaṇā |
jayā me cāgratoḥ sthātu vijayā sthātu pṛṣṭhataḥ (fol. 2r1-2v1) (exp. 031-032)

End

ipsītaṃ(!) labhate kām(!) |
bhavet nṛpativaraṃ labhet sarvvapāpa pramucaṃti |
saptajanmakṛteḥ apiḥ(!) || (5v1-2) (exp. 035)

Colophon

iti saptasaṣṭyā mahādevyā vaca(!) samāpta || samvat 555 caitraśuklatrīyodasyāṃ tithau maghanakṣatre śūlajoge saniścaravāsaret liti manatejasyā śvabham astu sasarvvadā āyu ārogya kalyānakoṭipramāyu lakṣmī dīrjamāna bhavatu saṃpadā āsitaṃ śubhaḥ || (fol. 5v2-4) (exp. 035)

Microfilm Details

Reel No. B 12/16

Date of Filming 19-08-1970

Exposures 93

Used Copy Berlin

Type of Film negative

Catalogued by AM

Date 30-09-2010