B 22-11(1) Kaivalyopaniṣad

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: {{{filmed in}}}
Title: {{{title}}}
Dimensions: {{{dimensions}}}
Material: {{{material}}}
Condition: {{{condition}}}
Scripts: {{{scripts}}}
Languages: {{{languages}}}
Subjects: {{{subjects}}}
Date: {{{date}}}
Acc No.: {{{acc no}}}
Remarks: not recorded in the Preliminary Title List

Reel No. B 22/11a

Title Kaivalyopaniṣad

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Maithili

Material palm-leaf

State complete

Size 28.5 x 5 cm

Binding Hole 1

Folios 17

Lines per Folio 5

Foliation figures in the right margin of the verso

Place of Deposit NAK

Accession No. 5-382

Manuscript Features

The manuscript contains two texts: Kaivalyopaniṣad and Śvetāśvataropaniṣad.

Excerpts

Beginning

❖ oṃ namas tasyai ||

haṃsau tau pu(!)prakṛtyākhyo haṃ pumān prakṛtis tu saḥ |
ajapāṃ kathitā nābhyāṃ jīvo ʼyam upatiṣṭhate || 1 ||
puruṣaṃ tv āśrayaṃ matvā prakṛti (!) nityam ātmanaḥ |
yadā tadbhāvam āpnoti tadā so ham iyaṃ bhavet || 2 ||
sakārāṇāṃ hakārāṇāṃ lopayitvā tataḥ paraṃ |
saṃdhiṃ kuryāt pūrvvarūpaṃ tadā sau praṇavo bhavet || 3 ||

oṃ namaḥ ||

athāśvalāyano bhagavantaṃ parameṣṭhinam upasametyovāca | adhīhi bhagavan brahmavidyāṃ variṣṭā (!) sadā yatibhiḥ | sevyamānāṃ nigūḍhāṃ | yayācirāṃn (!) sarvapāśaṃ vipohya parāt paraṃ puruṣaṃ yāti vidvān | (fols. 1v1–2r1)

End

evaṃ viditvā paramātmarūpaṃ guhāśayaṃ niḥkalam advitīyaṃ |
samastasākṣiṃ sadasadvihīnaṃ prayāti śuddhaṃ paramātmarūpaṃ |

yaḥ śatarudriyam adhīte so gnipūto bhavati | sa vāyupūto bhavati | sa ādityapūto bhavati | sa kṛtyāsognipūto bhavati | sa brahmahatyāpūto bhavati | tasmād avimutkam (!) āśrito tyāśramī suradā (!) sakṛd vā japet |

anena jñānam āpnoti saṃsārārṇṇavanāśanaṃ |
tasmād evaṃ viditvainaṃ kaivalyaṃ phalam aśnute
kaivalyaṃ phalam aśnute || (fols. 4v3–5r1)

Colophon

iti kaivalyopaniṣat samāptaḥ || (fol. 5r3–4)

Microfilm Details

Reel No. B 22/11

Date of Filming 16-09-1970

Used Copy Berlin

Type of Film negative

Catalogued by DA

Date 05-12-2005