B 22-11(2) Śvetāśvataropaniṣad

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 22/11
Title: Śvetāśvataropaniṣad
Dimensions: 28.5 x 5 cm x 22 folios
Material: palm-leaf
Condition:
Scripts: Maithili
Languages: Sanskrit
Subjects: Upaniṣad
Date:
Acc No.: NAK 5/382
Remarks: RN?

Reel No. B 22/11a

Title Śvetāśvataropaniṣad

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Maithili

Material palm-leaf

State complete

Size 28.5 x 5 cm

Binding Hole 1

Folios 17

Lines per Folio 5

Foliation figures in the right margin of the verso

Place of Deposit NAK

Accession No. 5-382

Manuscript Features

The manuscript contains two texts: Kaivalyopaniṣad and Śvetāśvataropaniṣad.

Excerpts

Beginning

namas tasyai || oṃ brahmaṇe namaḥ || brahmavādino vadaṇti

kiṃkāraṇaṃ brahma kuta (!) sma jātā jīvāma kena kva ca saṃpratiṣṭhā |
adhiṣṭhitāḥ | kena sukhetareṣu varttāmahe brahmavido vyavasthā (!) |
kālaḥ svabhāvo niyatir yadṛcchā bhūtāni yoniḥ puruṣa iti ciṃtyaṃ |
saṃyoga eṣāṃ nanv ātmā 〇 bhāvād ātmāpy anīśaḥ sukhaduḥkhahetoḥ | etc. (fols. 5r4–5v2)

Sub-Colophons

iti śvetāśvataropaniṣadi prathamo dhyāyaḥ || 0 || (fol. 7v)

iti śvetāśvataropaniṣadi dvitīyo dhyāyaḥ || || (fol. 10r)

iti śrīśvetaśvataropaniṣadi tṛtīyo dhyāyaḥ || || (fol. 12v)

iti śvetāśvataropaniṣadi caturtho dhyāyaḥ || 4 || (fol. 16r)

iti śvetāśvataropaniṣadi paṃcamo dhyāyaḥ || 5 || (fol. 18r)

End

vedāṃte paramaṃ guhyaṃ purākalpapracoditaṃ |
nāpraśāṃtāya dātavyaṃ nāptaśayaśi〇ṣyāya vai punaḥ |
yasya deve parā bhakti (!) yathā deve tathā gurau |
tasyaite kathitā hy arthā deve tathā gurau || (repeated)

tasyaite kathitā hy arthā (!) prakāśante mahātmane, prakāśate mahātmane || (fol. 21r1–4)

Colophon

iti śvetāśvataropaniṣadi ṣaṣṭho dhyāyaḥ|| 6 || śubham bhavatu || (fol. 21r4–5)

Microfilm Details

Reel No. B 22/11

Date of Filming 16-09-1970

Exposures 25

Used Copy Berlin

Type of Film negative

Catalogued by DA

Date 2002