C 6-18(1) Sṛṣṭistuti

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: C 6/18
Title: Sṛṣṭa(?)stuti
Dimensions: 30.5 x 5 cm x 8 folios
Material: palm-leaf
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: Kesar 83
Remarks:

Reel No. C 6-18

Title Sṛṣṭistuti

Remarks The stotra is very similar to B 12-14(1) Mahiṣāsuravadha.

Subject Stotra

Language Sanskrit


Manuscript Details

Script Newari

Material palm-leaf

State incomplete, damaged

Size 30.5 x 5.0 cm

Binding Hole 1, left of the centre

Folios 8

Lines per Folio 5

Foliation letters in the left and figures in the right margin of the verso

Date of Copying

Place of Deposit Kaisar Library

Accession No. 83

Manuscript Features

The manuscript is incomplete - the end of the last text is missing. It contains 5 Stotras:

Excerpts

Beginning

❖ oṃ namaś caṇḍikāyai || varāha uvāca ||

śṛṇu cānyaṃ varārohe tasyā devyā mahāvidhi |
yā sā triśaktir uddiṣṭā śivena parameṣṭhinā ||
tatra sṛṣṭiḥ purā proktā śvetavarṇṇā surūpiṇī |
ekākṣareti vikhyātā sarvākṣaramayī śubhā ||
vāgīśīti samākhyātā kva cid devī sarasvatī ||
saiva vidyeśvarī kvāpi saiva kvāpy amṛtākṣarā |
saiva jñānavidhi kvāpi saiva devī vibhāvarī ||
yāni saumyāni nāmāni yāni jñānodbhavāni ca |
tāni tasyāṃ ++lā(kṣe) draṣṭavyā nivarānane || (fol. 1v1-4)

End

vidyāvidyeśvarī siddhā prasiddhis tvaṃ sureśvari ||
sarvajñā tvaṃ varārohe sarvasiddhipradāyinī |
sarvavidyeśvarī devi nama(s te) svastikāriṇi |
ṛtusnātāṃ striyaṃ gacched yas tvāṃ stutvā varānane ||
tasyāvaśyam bhave(t sṛ)ṣṭis tvatprasādāt prajeśvari |
surūpā subhagā bhadrā sarvabandhuprapūraṇī || ○ || (fol. 2r3-5)

Colophon

ity ādivarāhapurāṇe rudramāhātmye sṛṣṭistutiḥ || || (fol. 2v1)

Microfilm Details

Reel No. C 6/18a

Date of Filming 16-11-1975

Used Copy Berlin

Type of Film negative

Catalogued by AM

Date 12-12-2012