C 6-18(4) Devīkavaca (2)

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: C 6/18
Title: Viṣṇustotra
Dimensions: 30.5 x 5 cm x 8 folios
Material: palm-leaf
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: Kesar 83
Remarks:

Reel No. C 6-18

Title Devīkavaca

Subject Stotra

Language Sanskrit


Manuscript Details

Script Newari

Material palm-leaf

State incomplete, slightly damaged

Size 30.5 x 5.0 cm

Binding Hole 1, left of the centre

Folios 8

Lines per Folio 5

Foliation letters in the left and figures in the right margin of the verso

Date of Copying

Place of Deposit Kaisar Library

Accession No. 83

Manuscript Features

The manuscript is incomplete - the end of the last text is missing. It contains 5 Stotras:

Excerpts

Beginning

viṣṇur uvāca ||

viśveśvari [[na]]mas tubhyaṃ namas te siṃhavāhinī(!) |
vīrapatni namas tubhyaṃ namas te siṃhavāhini ||
vegavati namas tubhyaṃ namo mahiṣavāhini |
gajadhvaje namas tubhyaṃ śavasaṃsthe namo stu te ||
vighneśañ ca namasyāmi nāy[[i]]kā surapūjitā ||
vīreśvarasamāyuktā sahitā paraśupāṇinā ||
rakṣantu mātaraḥ sarvā māṃ nityaṃ hṛdisaṃsthitāḥ |
aśvaskandhasamārūḍhā nānāyudhakarodyatāḥ ||
hemaratnamaye divye harinūpurakuṇḍalaiḥ |
divyāmbaradharās sarvāḥ sarvābharaṇabhūṣitāḥ || (fol. 4v5-5r3)

End

jvalantaṃ dṛśyate so hi rudravat sarvahiṃsakaiḥ |
varadā siddhidā tasya devī bhagavatī sadā ||
śubhaṃ bhavati śaubhāgyam āyurārogyasaṃpadā |
yoginīcakramadhyasthā bhuktir muktiḥ prajāyate |
yo bhaktyā tu paṭhen nityaṃ śraddhayā śrūyate yadi |
duḥsvapno naśyate teṣāṃ vighnan tasya na jāyate ||
sarvapāpavinirmuktaḥ śivalokaṃ sa gacchati || ○ || (fol. 6v3--7r1)

Colophon

iti śrīviṣṇuproktaṃ devyāḥ kavacaṃ samāptaṃ || || (fol. 7r1)

Microfilm Details

Reel No. C 6/18d

Date of Filming 16-11-1975

Used Copy Berlin

Type of Film negative

Catalogued by AM

Date 12-12-2012