C 6-18(4) Devīkavaca (2)
Manuscript culture infobox
Filmed in: C 6/18
Title: Viṣṇustotra
Dimensions: 30.5 x 5 cm x 8 folios
Material: palm-leaf
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: Kesar 83
Remarks:
Reel No. C 6-18
Title Devīkavaca
Subject Stotra
Language Sanskrit
Manuscript Details
Script Newari
Material palm-leaf
State incomplete, slightly damaged
Size 30.5 x 5.0 cm
Binding Hole 1, left of the centre
Folios 8
Lines per Folio 5
Foliation letters in the left and figures in the right margin of the verso
Date of Copying
Place of Deposit Kaisar Library
Accession No. 83
Manuscript Features
The manuscript is incomplete - the end of the last text is missing. It contains 5 Stotras:
- Sṛṣṭistuti
- "Brahmaprokta" Devīkavaca
- Mahiṣāsuravadha
- "Viṣṇuprokta" Devīkavaca
- some Devīstotra
Excerpts
Beginning
viṣṇur uvāca ||
viśveśvari [[na]]mas tubhyaṃ namas te siṃhavāhinī(!) |
vīrapatni namas tubhyaṃ namas te siṃhavāhini ||
vegavati namas tubhyaṃ namo mahiṣavāhini |
gajadhvaje namas tubhyaṃ śavasaṃsthe namo stu te ||
vighneśañ ca namasyāmi nāy[[i]]kā surapūjitā ||
vīreśvarasamāyuktā sahitā paraśupāṇinā ||
rakṣantu mātaraḥ sarvā māṃ nityaṃ hṛdisaṃsthitāḥ |
aśvaskandhasamārūḍhā nānāyudhakarodyatāḥ ||
hemaratnamaye divye harinūpurakuṇḍalaiḥ |
divyāmbaradharās sarvāḥ sarvābharaṇabhūṣitāḥ || (fol. 4v5-5r3)
End
jvalantaṃ dṛśyate so hi rudravat sarvahiṃsakaiḥ |
varadā siddhidā tasya devī bhagavatī sadā ||
śubhaṃ bhavati śaubhāgyam āyurārogyasaṃpadā |
yoginīcakramadhyasthā bhuktir muktiḥ prajāyate |
yo bhaktyā tu paṭhen nityaṃ śraddhayā śrūyate yadi |
duḥsvapno naśyate teṣāṃ vighnan tasya na jāyate ||
sarvapāpavinirmuktaḥ śivalokaṃ sa gacchati || ○ || (fol. 6v3--7r1)
Colophon
iti śrīviṣṇuproktaṃ devyāḥ kavacaṃ samāptaṃ || || (fol. 7r1)
Microfilm Details
Reel No. C 6/18d
Date of Filming 16-11-1975
Used Copy Berlin
Type of Film negative
Catalogued by AM
Date 12-12-2012