E 169-4(2) Rudrākṣastava

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: E 169/4
Title: Rudrākṣastava
Dimensions: 17.2 x 7.2 cm x 12 folios
Material: thyāsaphu
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.:
Remarks:

Reel No. E 169/4

Title Rudrākṣastava

Subject Stotra

Language Sanskrit

Manuscript Details

Script Newari

Material Paper, Thyasaphu

State complete

Size 17.2 x 7.2 cm

Folios 3

Lines per Folio 7

Foliation no foliation

Owner of MS Rājopādhyāya

Place of Deposit Patan

Accession No. E 2910

Manuscript Features

The manuscript contains four stotras:

Excerpts

Beginning

❖ oṃ namaḥ śivāya ||

kārttikeya uvāca ||

<ref name="ftn1">Sanskrit of the text is quite corrupt and I am not marking words here with sic signs (!). </ref>rudrākṣaṃ kīdṛśī deva, ko deca kim api phalaṃ |
dhāraṇaṃ kiṃ phalaṃ ko pi, sthāna dehe kathaṃ kathaṃ ||
bhagavan śrotum icchāmi, brūhi me parameśvara || ||

īśvara uvāca ||

śirasā dhāraṇaṃ koṭI, karṇṇe tu daśakoṭibhiḥ ||
sahasrakoṭI gale badhvā, ananntaṃ bāhumūlayoḥ || (X3a2-6) <references/>

End

caturddaśasya vaktrasya, yat puṇyena tu prāpyate |
dhārayet satataṃ mūrddhni, sarvvapāpaiḥ praṇāṣanaḥ ||
pūjitaṃ satataṃn devi, prāpyate puṇyagocare || 25 || (X5b3-5)

Colophon

iti rudrākṣastavaḥ samāpta(!) || śubha(!) || ❖ || (X5b5-6)

Microfilm Details

Reel No. E 169/4

Date of Filming 09-01-1977

Exposures 3

Used Copy Kathmandu

Type of Film positive

Catalogued by DA

Date 03-04-2003


<references/>