E 169-4(4) Duḥsvapnanāśanastotra

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: E 169/4
Title: Pañcavaktrastotra
Dimensions: 17.2 x 7.2 cm x 12 folios
Material: thyāsaphu
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.:
Remarks:

Reel No. E 169/4

Title *Duḥsvapnanāśanastotra

Subject Stotra

Language Sanskrit

Manuscript Details

Script Newari

Material paper, thyasaphu

State complete

Size 17.2 x 7.2 cm

Folios 9

Lines per Folio 7

Foliation no foliation

Owner of MS Rājopādhyāya

Place of Deposit Patan

Accession No. E 2910

Manuscript Features

The manuscript contains four stotras:

Excerpts

Beginning

❖ oṃ namo bhagavate vāsudevāya ||

śatānīka uvāca ||

mayā hi devadevasya viṣṇor amitatejasaḥ |
śrutāḥ saṃbhūtayaḥ sarvvā, gadatas tava suvrata, ||
yadi prasanno bhagavā,n anugrāhyo smi vā yadi |
tad ahaṃ śrotum icchāmi, nṛṇāṃ duḥsvapnanāśanaṃ || (X7a1-4)

End

varāhasadvāmanamatsyakūrmma,m arātividhvaṃsanarārddhasiṃhaṃ |
yaṃ sṛṣṭikartāram anantam īśaṃ, taṃ (vāsu)devaṃ śaraṇaṃ prapadye ||

śrīvatsāṅkamahādevaṃ devaguhyam anottamaṃ(!) | prapa (X15b5-7)

‥ brahmānaṃ<ref name="ftn1">Sanskrit in this portion is quite corrupt and I am not marking words here with sic signs (!). </ref> śulapāṇiṃ harī amarapatiṃ bhāskaraṃ dukha |

‥ vāhnaṃ ‥ (saṃ) jalapatim anīlaṃ dharmmam āhyā phaṇīṃdraṃ |
devāṃ devī samastā graham u ‥tṛ‥ pakṣanakṣatrā, jakṣataikhā vyastā,
samastā, sakalaparivṛtā, satataṃ namāmi || śubha || (X16,4) <references/>

Microfilm Details

Reel No. E 169/4

Date of Filming 09-01-1977

Exposures 10

Used Copy Kathmandu

Type of Film positive

Catalogued by DA

Date 03-04-2003


<references/>