E 169-5(1) Viṣṇusahasranāma
Manuscript culture infobox
Filmed in: E 169/5
Title: Viṣṇunāmasahasra
Dimensions: 16.3 x 7 cm x 51 folios
Material: thyāsaphu
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.:
Remarks:
Reel No. E 169/5
Title Viṣṇusahasranāma
Subject Stotra
Language Sanskrit
Manuscript Details
Script Newari
Material paper, thyasaphu
State complete but damaged by worms
Size 16.3 x 7 cm
Folios 18
Lines per Folio 6
Foliation figures in the right margin of the verso
Owner / Deliverer Rājopādhyāya
Place of Deposit Patan
Accession No. E 2911
Manuscript Features
Insertions found in the margins.
The manuscript contains three stotras:
Excerpts
Beginning
❖ oṃ namo bhagavate vāsudevāya ||
vaiśampāyana uvāca ||
śrutvā dharmmān aśeṣeṇa, pāvanāni ca sarvvaśaḥ |
yudhiṣṭhiraḥ śāntanavaṃ, putar(!) evābhyabhāṣata ||
yudhiṣṭhira uvāca ||
kim etaṃ daivataṃ loke kiṃ vāpy ekaṃ parāyaṇaṃ |
stuvantaḥ kaṃ kam arccantaḥ prāpnuy⟪uḥ⟫[[ā]](1) mānavāḥ śubha(ṃ ||)
ko dharmmaḥ sarvvadharmmāṇāṃ, bhavataḥ paramo mataḥ | …
bhīṣma uvāca ||
jagatprabhuṃ devadeva,m anantaṃ puruṣottamaṃ |
stuvan nāmasahasreṇa puruṣaḥ satato(!) sthitaḥ || (X1a1-b1)
oṃ viśvaṃ viṣṇur vvaṣaṭkāro bhūtabhavyabhavatprabhuḥ |… (X2b4)
End
yo māṃ nāmasahasreṇa stotum icchati pāṇḍava |
so ham ekena ślokena, stuta eva na saṃśayaḥ |
namo stv anantāya sahasramūrttaye,
sahasrapādākṣiśirorubāhave |
sahasranāmne puruṣāya śāśvate,
sahasrakoṭir(!)yugadhāriṇe namaḥ || 145 || (X18a6-b4)
Colophon
iti śrīmahābhārate śāntipa⟪ā⟫rvvani viṣṇor nnāmasahasraṃ samāptaṃ || ❁ ||
śubham astu || ○ || (X18b4-6)
Microfilm Details
Reel No. E 169/5
Date of Filming 09-01-1977
Exposures 18
Used Copy Kathmandu
Type of Film positive
Catalogued by DA
Date 10-04-2003