E 169-5(2) Sūryaśāntistotra

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: E 169/5
Title: Sūryaśānti
Dimensions: 16.3 x 7 cm x 51 folios
Material: thyāsaphu
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.:
Remarks:

Reel No. E 169/5

Title Sūryaśāntistotra

Subject Stotra

Language Sanskrit

Manuscript Details

Script Newari

Material paper, thyasaphu

State complete

Size 16.3 x 7 cm

Folios 4

Lines per Folio 6

Foliation figures in the right margin of the verso

Owner / Deliverer Rājopādhyāya

Place of Deposit Patan

Accession No. E 2911

Manuscript Features

The manuscript contains three stotras:

Excerpts

Beginning

❖ oṃ namaḥ sūryāya, ||

kārttikeya uvāca ||

ādityasya kathaṃ rūpaṃ, matraṃ tasya kathaṃ bhavet,
bhagavan śrotum icchāmi, kathaṃ dvādaśamūrttayaḥ || 1 ||

īśvarovāca(!) ||

śṛṇu vatsa paraṃ guhyaṃ, guhyād guhyataraṃ śubhaṃ |
kathayāmi na sandeha,ḥ putrasnehād viśeṣataḥ || 2 || … (X19a1-6)

End

prātar ādityakīrtyas(!) tu sarvvapāpapraṇāśanaḥ |
goghnaś caiva kṛtaghnaś ca, mucyate sarvvapātakaiḥ || 33 ||
trikālam ekakālaṃ vā, yaḥ paṭhed ravisaṃnidhau, |
so bhīṣṭaphalam āpnoti, nātra kārya(!) vicāraṇāḥ(!) || 34 ||
sarvvapāpair vvinirmmuktaḥ, sūryalokaṃ sa gacchati || || (X23b1-5)

Colophon

iti śivokte mahāmantre, sūryāvatāre, sūryaśāntiḥ samāptā || (X23b6)

Microfilm Details

Reel No. E 169/5

Date of Filming 09-01-1977

Exposures 4

Used Copy Kathmandu

Type of Film positive

Catalogued by DA

Date 10-04-2003