E 169-5(3) Gītāsāra

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: E 169/5
Title: Gītāsāra
Dimensions: 16.3 x 7 cm x 51 folios
Material: thyāsaphu
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.:
Remarks:

Reel No. E 169/5

Title Gītāsāra

Subject Purāṇa

Language Sanskrit

Manuscript Details

Script Newari

Material paper, thyasaphu

State complete

Size 16.3 x 7 cm

Folios 7

Lines per Folio 6-7

Foliation figures in the right margin of the verso

Owner / Deliverer Rājopādhyāya

Place of Deposit Patan

Accession No. E 2911

Manuscript Features

The text is written in functional Sanskrit. Beginning of the text is missing.

The manuscript contains three stotras:

Excerpts

Beginning

❖ oṃ namo bhagavate vāsudevāya ||

śrībhagavān uvāca ||

oṃm(!) ity ekākṣaraṃ brahmaviṣṇurudrā ṛṣayaḥ … viniyogaḥ |
malanirmocanaṃ puṃsāṃ jalasnānaṃ dine dine |
sakṛd gītāmbhasi snānaṃ saṃsāramalanāśanaṃ ||

arjjuna uvāca ||

oṃkārasya ca māhātmyaṃ, rūpaṃ sthānaṃ paraṃ tathā, |
tat sarvvaṃ śrotum icchāmi, brūhi me puruṣottamaṃ(!) || (exp. 24 top1-bottom2)

End

sarvvaśāstramayī gītā sarvvadharmmamayo manuḥ |
sarvvatīrthamayī gaṃgā sarvvadevamayo hariḥ ||
pādaṃ vāpy arddhapādam vā, ślokaṃ ślokārddham eva ca |
nityaṃ dhārayate vipra sa mokṣam adhigacchati , ||
pūjākoṭisamaṃ stotraṃ, stotrakoṭisamo japaḥ |
japakoṭisamaṃ dhyānaṃ, dhyānakiṭisamo layaḥ || 80 || (exp. 34 top1–bottom4)

Colophon

iti śrīkṛṣṇārjunasaṃvāde, śrīkṛṣṇakṛtagītāsāraṃ samāptaṃ || (exp. 34bottom 4)

Microfilm Details

Reel No. E 169/5

Date of Filming 09-01-1977

Exposures 10

Used Copy Kathmandu

Type of Film positive

Catalogued by DA

Date 18-04-2003