E 419-5(2) Śivānandalaharīstotra

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: E 419/5
Title: Śivānandalaharīstotra
Dimensions: 17 x 8 cm x 13 folios
Material: thyāsaphu
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date: VS 1882
Acc No.:
Remarks:

Reel No. E 419-5

Inventory No. 60721

Title Śivānandalaharī

Remarks

Author Govindācārya

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper (thyāsaphu)

State The manuscript is incomplete; the text is complete.

Size 17 x 8 cm

Binding Hole(s) none

Folios 7 of 28 pages

Lines per Folio 9

Foliation none

Scribe (illegible)

Date of Copying ŚS 1747, VS 1882 (~ 1825 C.E.)

Place of Deposit Gāyatri

Manuscript Features

This manuscript contains four texts:

Excerpts

Beginning

svasti śrīgaṇeśāya namaḥ ||

kalābhyāṃ cūḍālaṃkṛtaśaśikalābhyāṃ nijatapaḥ(?)
phalābhyāṃ bhakteṣu prakaṭitaphalābhyāṃ bhavatu me ||
śivābhyām astoka⟨s⟩tribhuvanaśivābhyāṃ hṛdi punar
bhavābhyām ānandasphuradanubhavābhyā[ṃ] natir iyam || 1 ||

galantī śaṃbho tvaccaraṇaśaritaḥ kilbiśarajo
dalantī dhīkulyā saraṇiṣu patanti(!) vijayatām ||
diśanti(!) śaṃśārabhramaṇaparitāpopaśamanaṃ
vaśanti(!) maccetohṛdi bhuvi śivānandalahari(!) || 2 || (exp. 3t1–7)

End

sadā mohāṭavyāṃ carati yuvatīnāṃ kucagirau
naṭaty āśāśākhāṃ sphuṭa†vatināsvairabhimṛta† ||
kapālībhikṣo me hṛdayam atha vātyantacapalaṃ
dṛḍhaṃ bhaktyā baddhvā śiva bhavadadhīnaṃ kuru vibho || 20 ||   || (exp. 6t4–7)

Colophon

iti śrīparamahaṃsaparivrājakācāryaśrīmadgovindācāryaviracite śivānandalaharistotram samāptam ||

śrī śā 1747 saṃvat 1882 sāla miti pauṣa vadi 6 roja 6 śubhaṃ ||

Microfilm Details

Reel No. E 419-5

Date of Filming 12-12-1977

Exposures 19

Used Copy Kathmandu (scan)

Type of Film positive

Remarks

Catalogued by MD

Date 18-11-2013