E 419-5(3) Ṛṣipañcamīpūjā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: E 419/5
Title:
Dimensions: 17 x 8 cm x 13 folios
Material: {{{material}}}
Condition: {{{condition}}}
Scripts: {{{scripts}}}
Languages: {{{languages}}}
Subjects: {{{subjects}}}
Date: {{{date}}}
Acc No.: {{{acc no}}}
Remarks: {{{remarks}}}

Reel No. E 419-5

Inventory No. New

Title Ṛṣipañcamīpūjā

Remarks

Author

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper (thyāsaphu)

State incomplete

Size 17 x 8 cm

Binding Hole(s) none

Folios 6 of 28 pages

Lines per Folio 6–8

Foliation none

Scribe (illegible)

Date of Copying ŚS 1747, VS 1882 (~ 1825 C.E.)

Place of Deposit Gāyatri

Manuscript Features

This manuscript contains four texts:

Beginn

svasti śrīgaṇeśāya nama ||   ||

atha ṛṣipañcamipūjā liṣyate

evaṃ guṇaviśeṣavasiṣṭāyāṃ puṇyatithau mama vratam avaṃtu dakṣiṇad ārabhya śailāvasānaṃ †parthaṃtaṃ† .. .. jñāta ..āḥ sakalarajadoṣajanitā seṣakalmāṣavināsanārtho saptaṛṣipūjanoktaṃ dhanakena samanārthe yathā brahmalokaprāptyarthaṃ yathānihitopacārai aruṃdhatisahitasaptaṛṣipūjanam ahaṃ kariṣyet ||

saptaṛṣayaḥ śubhā śreṣṭāḥ sarveṣāṃ (ca tu) .. pradā ||
sarvapāpa vyapohaṃtu jñānat[[o jñānata]]t kṛtam ||

kāśyaputro bharadvājo viśvāmitro ttha gautama ||
jamadagnir vasiṣṭasya sāddhiṃ caivāpy arundhati || 2 ||

End

i[[daṃ]] phalaṃ mayā raṃmyaṃ sthāpitaṃ bhara(3)ṇair (y)utaṃ ||
tena me saphalā (d)āni bhavaṃtu munayaḥ sadā || 19 ||
saptāsya samitiphalaṃ ||
hiraṇyagarbhaṃ saṃ hemabijaṃ taṃ ca vibhāvaso ||
a(ma)tapuṇyaphaladaṃ (ata) sāṃti prayacchatu || 20 ||
hiraṇyagarbheti pradakṣaṇi ||
yāni kāni ca pāpāni janmāntarakṛtāni ca ||
tāni tāni vinasyantī pradakṣaṇi pade pade || 21 ||
vratena dikṣeti dakṣiṇā ||
namo brahmavā- (exp. 9.2–7)

Microfilm Details

Reel No. E 419-5

Date of Filming 12-12-1977

Exposures 19

Used Copy Kathmandu (scan)

Type of Film positive

Remarks

Catalogued by MD

Date 18-11-2013