A 1327-22 Tripuropaniṣad
Manuscript culture infobox
Filmed in: A 1327/22
Title: Tripuropaniṣad
Dimensions: x cm x folios
Material: paper?
Condition:
Scripts:
Languages:
Subjects:
Date:
Acc No.:
Remarks:
Reel No. A 1327/22
Inventory No. New
Title Tripuratāpinyupaniṣat
Remarks = A 90-12
Author
Subject Upaniṣat
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State complete
Size 22.5 x 10.5 cm
Binding Hole
Folios 17
Lines per Folio 10
Foliation figures in upper left-hand margin under the abbreviation tripu. and in the lower right-hand margin of the verso
Place of Deposit NAK
Accession No. 5/4368
Manuscript Features
Title is listed as Tripuropaniṣat instead of Tripuratāpinyupaniṣat in Preliminary database
Excerpts
Beginning
|| śrīgaṇapataye namaḥ ||
atrhaitasminnaṃtare bhagavān prājāpatyaṃ vaiṣṇavaṃ vilayakāraṇaṃ rūpam āśritya parābhidhā bhagavatyeva⟪māśṛtyoṃ⟫ [[mādisṛjatyoṃ]] bhurbhuvaḥ svaro[[m iti]] trīṇi purāṇīti svargabhūpātālāni trupurāṇi haro māyātmakena hrīṃkāreṇa hṛllekhā 1 parā bhagavatī trikuṭāvasāne nilaye vilaye dhāmni ca sahasā ghoreṇa vyāpnoti saiveyaṃ bhagavati tripureti vyāpadyate | (fol. 1v1–5)
End
ya etāṃ vidyāṃ turīyāṃ brahmayonisvarūpāṃ tām ihāyuṣe śaraṇamahaṃ prapadye kośādyanukrameṇa sarveṣāṃ vā ekāśītipadevalīyate tasmādevaṃ jātāni jīvanti tasmād ākāśaṃ bījaṃ vudyate tad evākāśaṃ bījaṃ vidyate tadevākāśapīṭha[ṃ] sāśarna(!)pīṭham eva tatpīṭham amṛtapīṭhaṃ ratnapīṭhaṃ jānīyā[d] yo jānīte somṛtatvaṃ gacchati tasmād etāṃ vidyāṃ turīyāṃ śrīkāmarājākhyām ekādaśadhā bhinnamaṃtrair bhamitāṃ jānīte sa turyaṃ paraṃ(!) prāpnotyevaṃ vedeti mahopaniṣat ❁ (fol. 17r1–7)
Colophon
ityatharvaṇe paṃcamopaniṣat samāptaḥ(!) tatsad brahmārpaṇam astu || gā 1 jā 2 tryaṃ 3 śādhatri 5 paṃcākṣara 6 tadviṣṇo 7 dvādaśāṇā 8 haṃsabhānunā 10 ajapā 11 ityekādaśadhā vidyā ❁ iti tripuropaniṣat ❁ || || (fol. 17r7–9)
Microfilm Details
Reel No. A 1327/22
Date of Filming 05-08-1988
Exposures 21
Used Copy Kathmandu
Type of Film positive
Remarks retake of A 90/12
Catalogued by MS/RA
Date 21-04-2009