C 6-18(1) Sṛṣṭistuti
Manuscript culture infobox
Filmed in: C 6/18
Title: Sṛṣṭa(?)stuti
Dimensions: 30.5 x 5 cm x 8 folios
Material: palm-leaf
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: Kesar 83
Remarks:
Reel No. C 6-18
Title Sṛṣṭistuti
Remarks The stotra is very similar to B 12-14(1) Mahiṣāsuravadha.
Subject Stotra
Language Sanskrit
Manuscript Details
Script Newari
Material palm-leaf
State incomplete, damaged
Size 30.5 x 5.0 cm
Binding Hole 1, left of the centre
Folios 8
Lines per Folio 5
Foliation letters in the left and figures in the right margin of the verso
Date of Copying
Place of Deposit Kaisar Library
Accession No. 83
Manuscript Features
The manuscript is incomplete - the end of the last text is missing. It contains 5 Stotras:
- Sṛṣṭistuti
- "Brahmaprokta" Devīkavaca
- Mahiṣāsuravadha
- "Viṣṇuprokta" Devīkavaca
- some Devīstotra
Excerpts
Beginning
❖ oṃ namaś caṇḍikāyai || varāha uvāca ||
śṛṇu cānyaṃ varārohe tasyā devyā mahāvidhi |
yā sā triśaktir uddiṣṭā śivena parameṣṭhinā ||
tatra sṛṣṭiḥ purā proktā śvetavarṇṇā surūpiṇī |
ekākṣareti vikhyātā sarvākṣaramayī śubhā ||
vāgīśīti samākhyātā kva cid devī sarasvatī ||
saiva vidyeśvarī kvāpi saiva kvāpy amṛtākṣarā |
saiva jñānavidhi kvāpi saiva devī vibhāvarī ||
yāni saumyāni nāmāni yāni jñānodbhavāni ca |
tāni tasyāṃ ++lā(kṣe) draṣṭavyā nivarānane || (fol. 1v1-4)
End
vidyāvidyeśvarī siddhā prasiddhis tvaṃ sureśvari ||
sarvajñā tvaṃ varārohe sarvasiddhipradāyinī |
sarvavidyeśvarī devi nama(s te) svastikāriṇi |
ṛtusnātāṃ striyaṃ gacched yas tvāṃ stutvā varānane ||
tasyāvaśyam bhave(t sṛ)ṣṭis tvatprasādāt prajeśvari |
surūpā subhagā bhadrā sarvabandhuprapūraṇī || ○ || (fol. 2r3-5)
Colophon
ity ādivarāhapurāṇe rudramāhātmye sṛṣṭistutiḥ || || (fol. 2v1)
Microfilm Details
Reel No. C 6/18a
Date of Filming 16-11-1975
Used Copy Berlin
Type of Film negative
Catalogued by AM
Date 12-12-2012