C 6-18(5) Devīstotra
Manuscript culture infobox
Filmed in: C 6/18
Title: Viṣṇustotra
Dimensions: 30.5 x 5 cm x 8 folios
Material: palm-leaf
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: Kesar 83
Remarks:
Reel No. C 6/18
Title unknown
Remarks The name of the Stotra is unknown. Its beginning is found in the Padmapurāṇa, Sṛṣṭikāṇḍa.
Subject Stotra
Language Sanskrit
Manuscript Details
Script Newari
Material palm-leaf
State incomplete, slightly damaged
Size 30.5 x 5.0 cm
Binding Hole 1, left of the centre
Folios 8
Lines per Folio 5
Foliation letters in the left and figures in the right margin of the verso
Date of Copying
Place of Deposit Kaisar Library
Accession No. 83
Manuscript Features
The manuscript is incomplete - the end of the last text is missing. It contains 5 Stotras:
- Sṛṣṭistuti
- "Brahmaprokta" Devīkavaca
- Mahiṣāsuravadha
- "Viṣṇuprokta" Devīkavaca
- some Devīstotra
Excerpts
Beginning
varāha uvāca ||
dṛṣṭvā ruruñ ca sabalam asurendraṃ nipātitaṃ |
stutiṃ cakāra bhagavān svayan devas trilocanaḥ ||
rudra uvāca ||
jayasva devi cāmuṇḍe jaya bhūtvā(!)pahāriṇi |
jaya sarvagate devi kālarātri namo stu te ||
viśvamūrtte śubhe suddhe virūpākṣi trilocane |
bhīmarūpe śiva(!) vidye mahāmāye mahodaye ||
manojave jaye jambhe bhīmākṣī(!) kṣubhite kṣaye |
mahāmāri vicitrāṅgi geye nṛtyapriye śubhe ||
vikarāli mahā[[kā]]li kālike pāpahāriṇi |
pāśahaste daṇḍahaste bhīmarūpe bhayānake || (fol. 7r1-4)
End
varāha uvāca ||
etad devi rahasyan te kīrttitaṃ bhūtadhāriṇī |
rudrasya khalu māhātmyaṃ sakalaṃ kīrttitaṃ mayā |
navakoṭy astu cāmuṇḍā bhedabhinnā vyavasthitā |
yā raudrī tāmasī śaktiḥ sārāmuṇḍā prakīrttitā ||
aṣṭādaśa tathā koṭyā vaiṣṇavyā bheda ucyate |
yā sā tu rājasī śaktiḥ pālinī saiva vaiṣṇavī ||
yā brahmaśaktiḥ satva° (fol. 8v3-5)
Microfilm Details
Reel No. C 6/18e
Date of Filming 16-11-1975
Used Copy Berlin
Type of Film negative
Catalogued by AM
Date 12-12-2012