A 1311-10 Praṇavakalpa(vaiṣṇavasaṃhitā)

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1311/10
Title: Praṇavakalpa(vaiṣṇavasaṃhitā)
Dimensions: 18 x 9.8 cm x 31 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/2286
Remarks:


Reel No. A 1311-10

Inventory No. 99816

Title Praṇavakalpa

Remarks aka Mantraprastāvapraṇavakalpa; ascribed to Skandapurāṇa

Subject Purāṇa, Vedānta, Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 18.0 x 9.8 cm

Binding Hole none

Folios 32

Lines per Folio 9

Foliation figures in the upper left and lower right margin of the verso

Date of Copying

Place of Deposit NAK

Accession No. 5-2286

Manuscript Features

The last two folio are an attachment to the manuscript proper and contain a prayogaviddhi. They end: iti śrīmatpusūtta(!)mahā | prayogavidhi saṃpūrṇaṃ || śake 1718 vaiśākhaśuddhapratipadi (ni)(?) samāptaṃ || They are written by another hand, but very similar in appearance to the other folios, so that those are probably of the same age.

Excerpts

Beginning

śrīgaṇeśāya namaḥ || hariḥ oṃ oṃ oṃ

vicāryaṃ sarvavedāṃtaiḥ saṃcāryaṃ hṛ[[da]]yāṃbuje ||
pracāryaṃ sarvalokeṣu (svā)cāryaṃ śaṃkaraṃ bhaje || 1 ||

padmapādo viśvarūpo hastāmalakatroṭakau ||
advaitadīkṣāgurava sācāryāḥ paṃca pātu mām || 2 ||

atha praṇavakalpo likhyate || oṃ

satrāṃte naimisāraṇye śaunakasya mahīyasaḥ
āsīnaṃ muniśārddūlaṃ sūtaṃ paurāṇikotam(!) || 1 ||

samāgatya parīvṛtya śaunakādyā maharṣayaḥ ||
yath⟪o⟫eṣṭāḥ satkathāḥ puṇyāḥ paryapṛchan(!) mumukṣayā || 2 ||

maṃtrān prasaṃjayaṃs tatra śaunakaḥ pratyabhāṣata ||

śaunaka uvāca ||

suta(!) suta(!) mahāprajña vyāsaśiṣya mahāmate || 3 || (fol. 1v1-8)


End

maṃgalaṃ jagatāṃ nātha namanaṃ viśvapālaka ||
ārādhanaṃ kariṣyāmi tatra nānyasya kasya cit || 93 ||

tasya kasya svarūpāya jagadrūpāya te namaḥ ||
mahādevāya devāya namaüktiṃ vidhema te || 94 ||

sarveśvarāya sarvāya aciṃtyavibhavāya ca ||
aviciṃtyamahimne te jagaddhātre namo namaḥ || 95 ||

sūta uvāca ||

prāptaye sarvavidyānāṃ ladhbaye(!) sarvasaṃpadāṃ ||
itīdaṃ praṇavasyāsya nāmnāṃ sāhasram īritaṃ || 96 ||

(kṛ?)taye sarvayajñānāṃ saṃtateḥ paryavāptaye ||
labdhaye sarvakāmānāṃ nigrahānugrahau kṛte || 97 ||

itīdaṃ praṇavasyāsya nāmnāṃ sāhāsram(!) īritaṃ ||
labdhaye sarvatapasāṃ vedānāṃ paryavāptaye || 98 || (fol. 29v2-30r1)


Colophon

iti śrīmatskaṃdapurāṇe vaiṣṇavasaṃhitāyāṃ maṃtraprastāve praṇavakalpe paṃcamo dhyāyaḥ || iti praṇavakalpaḥ samāptaḥ || śrīpraṇavasya rūpaprapaṃcaprabhākarapraśāna(!)ghanaparamātmārpaṇam astu || || cha || || cha || || cha || || cha || (fol. 30r1-4)


Microfilm Details

Reel No. A 1311/10

Date of Filming illegible

Exposures

Used Copy Kathmandu (scanned)

Type of Film positive

Catalogued by AM

Date 25-01-2011