A 49-10 Agastyamāhātmya
Manuscript culture infobox
Filmed in: A 49/10
Title: Agastyamāhātmyavratapaddhati
Dimensions: x cm x folios
Material: paper?
Condition:
Scripts:
Languages:
Subjects:
Date:
Acc No.:
Remarks:
Reel No. A 49/10
Title Āgastyamāhātmya
Remarks assigned to the Kulāmnāyamahātantra
Author
Subject Māhātmya / Upākhyāna
Language Sanskrit
Manuscript Details
Script Newari
Material palm-leaf
State complete
Size 30 x 4.5 cm
Binding Hole 1 in centre-left
Folios 32
Lines per Folio 5–6
Foliation figures in the right margin of the verso
Date of Copying NS 580 bhādraśukla 8 guruvāra
Place of Deposit NAK
Accession No. 1-933
Manuscript Features
Excerpts
Beginning
❖ oṃ namaḥ kumbhayonaye ||
dharmmārthakāmamokṣāṇāṃ dāyine kumbhayonaye |
sarvvadevasvarūpāya jagato gurave namaḥ ||
balir veṇuś ca māndhātā dhundhumāraḥ purūravāḥ | 〇
kārttivīryyaś (!) ca yenete (!) sthāpitāś cakravarttinaḥ ||
tasyāgastyamuṇeḥ puṇyaṃ vratamāhātmyam uttamaṃ |
kīrttiyiṣyā〇mi (!) vaikuṇṭhan natvā trailokyanāyakaṃ ||
brahmovāca ||
nāradeṣā (!) mahāpuṇyām arghadānavidhikriyāṃ |
agastyasya muneḥ 〇 sarvvāṃ yathāvat kathayāmy ahaṃ | (fol. 1v1–4)
Sub-colophons
iti kulāmnāye mahātantre ’gastyamāhātmye prathamābdaḥ || ❁ || (fol. 4v3)
iti nārāyaṇokte ’gastyavratamāhātmye dvitīyābdaḥ || ❁ || (fol. 8r2–3)
iti rudokte ’gastyamāhātmye pāpmākhyavadho nāma tṛtīyābdaḥ || ❁ || (fol. 12r1–2)
iti kulākulārṇṇave (!) mahātantre ’gastyamāhātmye caturthābdaḥ samāptaḥ || ❁ || (fol. 15v1–2)
iti 〇 kulākulārṇṇave (!) mahātantre ’gastyamāhātmye pañcamābdaḥ || ❁ || (fol. 17v2)
iti kulākulārṇṇave (!) mahātantre ’gastyamāhātmye ṣaṣṭhābdaḥ samāptaḥ || ❁ || (fol. 19r5–v1)
iti kulākulārṇṇave (!) mahātantre ’gastyamāhātmye saptamābdaḥ samāptaḥ || ❁ || (fol. 24v2)
End
kārttivīrjya (!) uvāca ||
bhagavan tvanmukhodgīrṇṇam agastyasya mahāmuneḥ |
śrutaṃ śreṣṭham u〇pākhyānaṃ mahāpuṇyaphalapradaṃ ||
aham apy ācariṣyāmi kumbhayonivrataṃ guro |
ity uktvā tan namaskṛtvā dattātreyaṃ mahāguruṃ ||
nijarājyaṃ yayau so ’tha bubhoja dharmmato mahīṃ |
etaṃ te kathitaṃ devi māhātmyaṃ kumbhasambhavaṃ |
yan na kasya cid ākhyātaṃ tava snehavaśān mayā || ❁ || (fol. 313–32r1)
Colophon
iti kulākulārṇṇave (!) mahātantre ’gastyamāhātmye vratapaddhatiḥ samāptaḥ || ❁ ||
gagaṇa〇karibhvāsye bhādramāse ca śukle
uragatithivare smin nṛttavāte prasaste |
varasurapatiyoge gīspatau vāsare ’pi 〇
vyalikhad api manojñāṃ kumbhayoneḥ kathāṃ hi ||
śubham astu sarvvadā || ❁ || (fol. 20r4–20v1)
Microfilm Details
Reel No. A 49/10
Date of Filming 20-10-70
Exposures 35
Used Copy Berlin
Type of Film negative
Remarks retake on A 998/6
Catalogued by DA
Date 30-03-2005