A 998-6 Āgastyamāhātmya
Manuscript culture infobox
Filmed in: A 998/6
Title: Āgastyamāhātmya
Dimensions: 30.3 x 4.3 cm x 32 folios
Material: palm-leaf
Condition: complete
Scripts: Newari; none
Languages: Sanskrit
Subjects: Stotra
Date: NS 580
Acc No.: NAK 1/933
Remarks: assigned to the Kulāmnāyamahātantra; =A 49/10
Reel No. A 998-6
Inventory No. 1118
Title Agastyamāhātmya
Remarks assigned to Kulārṇavatantra and Kulāmnāyatantra
Subject Tantra
Language Sanskrit
Manuscript Details
Script Newari
Material palm-leaf
State complete
Size 30.3 x 4.3 cm
Binding Hole 1, left of the centre
Folios 32
Lines per Folio 5-6
Foliation figures in the right margins of the verso
Date of Copying NS 580 (~ 1460 CE)
Place of Deposit NAK
Accession No. 1-933
Manuscript Features
Excerpts
Beginning
oṃ namaḥ kumbhayonaye ||
dharmmārthakāmamokṣāṇāṃ dāyine kumbhayonaye |
sarvvadavala(!)rūpāya jagato gurave namaḥ ||
bālir veṇuś ca māndhātā dhundhumāraḥ purūravāḥ ||
kārttivīryaś ca yenete(!) sthāpitāś cakravarttinaḥ ||
tasyāgastyamuṇeḥ(!) puṇyaṃ vratamāhātmyam uttamaṃ |
kīrttiyiṣyāmi(!) vaikuṇṭhan natvā trailokyanāyakaṃ ||
brahmovāca ||
nāradeṣā(?) mahāpuṇyām arghadānavidhikriyāṃ |
agastyasya muneḥ sarvvā(ṃ) yathāvat kathayāmy ahaṃ ||
purā yugasa(haśrā)ṇi viṣṇur vvāruṇinā mune |
ārādhitaḥ prasaṃnātmā tasmai dātuṃ varaṃ hariḥ ||
dakṣiṇāsām alaṃkṛtya gatvā tiṣṭhasva vāruṇe |
hitārthaṃ sarvvalokānāṃ saṃniyogād yatavrataḥ ||
ye tvān tratra(!) sthitaṃ bhaktyā nārccayiṣyanti mānavāḥ |
teṣāṃ samvatsaraṃ puṇyaṃ tvayi yāsyati niścayaṃ || (fol. 1r1-1v1)
Sub-colophons
iti kulāmnāye mahātantre 'gastyamāhātmye prathamābdaḥ || || (fol. 4v3)
iti nārāyaṇekte(!) 'gastyavratamāhātme(!) dvitīyo bdaḥ || || (fol. 8r2-3)
iti rudrokte 'gastyamāhātme(!) pāpmākhyavadho nāma t(ṛ)tīyābdaḥ || || (fol. 12r1-2)
iti kulākulārṇṇave mahātantre 'gastyamāhātme(!) catutho(!) bdaḥ samāptaḥ || || (fol. 15v1-2)
iti kulākulārṇṇave mahātantre 'gastyamāhātmye pañcamābdaḥ || || (fol. 17v2)
iti kulākulārṇṇave mahātantre 'gastyamāhātmye ṣaṣṭhābdaḥ samāptaḥ || || (fol. 19r5-19v1)
iti kulākulārṇṇave mahātantre 'gastyamahātmye saptamābdaḥ samāptaḥ || || (fol. 24v2)
End
saubhāgyam ṛddhisiddhiñ ca lapsyante sarvvadeva hi |
ity agastyamukhāc chrutvā brahmās tridivokasaḥ ||
prahṛṣṭamānasāḥ sarvve yayur llokaṃ yathāyathaṃ |
ity etat kathitaṃ vatsa kumbhayonisamudbhavaṃ ||
vyākhyānaṃ rogasokāgnir(!)bhayaduḥkhanivāraṇaṃ ||
kārttivīrjya(!) uvāca ||
bhagavan tvanmukhodgīrṇṇam agastyasya mahāmuneḥ |
śrūtaṃ(!) śreṣṭham upākhyātaṃ mahāpuṇyaphalapradaṃ ||
aham apy ācariṣyāmi kumbhayonivrataṃ guro |
ity uktvā tan namaskṛtvā dattatreyaṃ mahāguruṃ ||
nijarājyaṃ yayau so 'tha bubhoja dharmmato mahīm |
etaṃ te kathitaṃ devi māhātmyaṃ kaumbhasambhavaṃ |
yan na kasya cid ākhyātaṃ tava snehavaśān mayā || || (fol. 31v1-32r1)
Colophon
iti kulākulārṇṇave mahātantre 'gastyamāhātmye vratapaddhatiḥ samāptaḥ || ||
gagaṇakaribhavāsye bhādramāse ca śukle
uragatithivare sminn ṛktavāte prasaste |
varasurapatiyoge gīspatau vāsare 'pi
vyalikhad api manojñāṃ kumbhayoneḥ kathāṃ hi ||
śubham astu sarvvadā || || (fol. 32r1-3)
Microfilm Details
Reel No. A 998/6
Date of Filming 25-04-1985
Exposures 34
Used Copy Kathmandu
Type of Film positive (scanned)
Remarks retake of A 49-10
Catalogued by AM
Date 22-12-2010