A 998-14 Ṣaṭcakrabheda

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 998/14
Title: Tripurasundarīkramastava
Dimensions: 35.5 x 4 cm x 18 folios
Material: palm-leaf
Condition: damaged
Scripts: Maithili
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/1633
Remarks:


Reel No. A 998-14

Inventory No. 78637

Title Ṣaṭcakrabheda

Remarks aka Antaryāga

Subject Karmakāṇḍa, Tantra

Language Sanskrit

Manuscript Details

Script Maithili

Material palm-leaf

State complete, slightly damaged

Size 35.5 x 3.0 cm

Binding Hole 1

Folios 18

Lines per Folio 3-5

Foliation figures in the left margin of the verso

Date of Copying

Place of Deposit NAK

Accession No. 1-1633

Manuscript Features

A few folios are rubbed off, but apart from that the manuscript is well preserved. It contains two texts: Ṣaṭcakrabheda and Tripurasundarīkramastava.


Excerpts

Beginning

oṃ namo mahāgaṇeśāya || atha antaryyāgaḥ ||

atha (ta)ntrānusāraṇaṣaṭcakrādikramo dbhutaḥ |
ucyate paramānandanirvvāṇaprathamāṅkuraḥ ||

meror bbāhyapradeśe śaśimihirarśira(!)savyadakṣe niṣanne(!)
madhye nāḍī suṣumnā tritayaguṇamayī candrasūryyāgnirupā(!) |
dhustūrasmerapuṣpaprathimatama⟪..⟫vapuḥ kandamadhyāc chira⟪sthā⟩⟩(!)[[jrākhyā]](!)
vaktrādeśāc <ref name="ftn1">three syllables are missing</ref>cchiraśi parigatā madhyame syāt hvalantī ||

tanmadhye citriṇī sā praṇadharilasitā yogināṃ yogagamyā
(lū)tātantūpameyā sakalasarasi(jā)n merumadhyāntarasthān |
bhitvā dedipyate(!) tadgrathanaracanayā śuddhabuddhaprabodhā ,
tasyāntar brahmanāḍī haramukhakuharād ā <ref name="ftn2"> one syllable is missing here</ref> devāntarasthā ||

vidyunmālāvilāśādyamanasilasatuṃ(!) <ref name="ftn3"> one syllable is missing here</ref> tu rūpā susūkṣmā
śuddhajñānaprabodhā sakalasuṣa(!)samūhāvabhāsasvabhāvā |
brahmadvāraṃ tadāsye pravilasitasudhā sā varamyapradeśaṃ ,
graṃthisthānaṃ tad etad vadanam iti suṣumnākhyanāḍyā lapanti || (fol. 1v1-2r1)


End

jñātvaitat kramam amba tu (?) saṃyatamanā yogī yamādyair yataḥ
śrīdikṣāgurupādapadmayugalāmoḍa(!)prabodhodayāt |
saṃsāre sa hi janyate na hi kadā saṃkīya(!) sakṣaye(!)
pūrṇṇānandaparaṃparāpramuditaḥ svānta(!) satām aṇī(!) || 60 ||

yo dhīte niśisandhayo(!) vasa(!) di(vā) yogī svabhāvasthito
mokṣajñānanidānam etad amalaṃ suddhaṃ suguptakramaṃ |
śrīmatśrīgurupādapadmayulālambīr(!) yatānur(!)mmanāḥ
tasyāmasyām(!) ⟨a(ṣṭa)m⟩ abhīṣṭadaivatapade cetto(!) narīnṛtyate || (fol. 9v2-10r1)


Colophon

iti antaryajanaṃ samāptaṃ (fol. 10r1)


Microfilm Details

Reel No. A 998/14a

Date of Filming 25-04-1985

Exposures

Used Copy Kathmandu

Type of Film positive (scanned)

Catalogued by AM

Date 04-01-2011


<references/>