A 998-14 Tripurasundarīkramastava

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 998/14
Title: Tripurasundarīkramastava
Dimensions: 35.5 x 4 cm x 18 folios
Material: palm-leaf
Condition: damaged
Scripts: Maithili
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/1633
Remarks:


Reel No. A 998-14

Inventory No. 122528

Title Tripurasundarīkramastava

Remarks The same text is found on A 979-39 under the name Tripurasundarīstotra.

Subject Stotra

Language Sanskrit

Manuscript Details

Script Maithili

Material palm-leaf

State complete, slightly damaged

Size 35.5 x 3.0 cm

Binding Hole 1

Folios 18

Lines per Folio 3-5

Foliation figures in the left margin of the verso

Scribe Puṣṭikāmādhava

Date of Copying

Place of Deposit NAK

Accession No. 1-1633

Manuscript Features

A few folios are rubbed off, but apart from that the manuscript is well preserved. It contains two texts: Ṣaṭcakrabheda and Tripurasundarīkramastava.


Excerpts

Beginning

oṃ tripurasundaryai namaḥ ||

raktāmṛtāmbunidhimadhyalasatpravāla-
dvīpa sphuratparamanandanakānanāntaḥ |
śrīkalpavṛkṣatalapaścimavaktraratnā
gehāntarādbhutamahāmaṇipīṭhikāyāṃ || (fol. 10r1-3)


End

sṛṣṭisthitipralayakāraṇam ātmabhūtaṃ
vedāntavedyam ajam avyayam apra[[me]]yaṃ |
anyonyabhedakalahākulamānasās te
jānanti kiṃ jaladhiya(!) surarupam(!) amba ||

stotā tvam eva parameśvari - gīyase cet
stotraṃ tvam eva parameśvari gīyase cet |
stavyaṃ tvam eva parameśva-ri gīyase cet
kiṃ stūyase nanu tadā parameśvari tvaṃ 53 ||

muktiṣ kare vasati siddhibhir aṣṭabhir vvā
yaḥ kāmakalpatarum etad analpabuddhiḥ
śrīmatkramastavanṛpaṃ japatīha nityaṃ |
kin tasya yātaraṇimādibhir(?) alpikābhiḥ ||

tvāṃ pūjayet kramakulāṃ sakalārthasiddhi
stotraṃ paṭhiṣyati janaḥs(!) tvayi bhaktiyuktaḥ |
tasmān<ref name="ftn1">ac.: yasmān</ref> mayāpi tava bhaktivaśena devi
bhaktārthasiddhikararatnam idaṃ vyadhāyi || (fol. 17v1-18r1)


Colophon

iti śrīśaṅkarācāryyavira[[ci]]taḥ śrītripurasundaryyāḥ kramastavaḥ samāptaḥ || likhiti(!) puṣṭikāmādhavena gurvvarthaṃ śubham astu śrīr astu || || || || e ||

bhagnapṛṣṭhakaṭigrīvā adhodṛ(ṣṭi) adhomukhaḥ |

he śrīḥ || śrīgurave namaḥ | kaṣṭena litaṃ(!) śāstraṃ putravat paripālayet || || (fol. 18r2-4)


Microfilm Details

Reel No. A 998/14b

Date of Filming 25-04-1985

Exposures

Used Copy Kathmandu

Type of Film positive (scanned)

Catalogued by AM

Date 05-01-2011


<references/>