B 26-14(1) Tvaritājñānakalpa
Manuscript culture infobox
Filmed in: B 26/14
Title: Tvaritājñānakalpa
Dimensions: 26.5 x 5 cm x 16 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 1/226
Remarks:
Reel No. B 26/14
Title Tvaritājñānakalpa
Subject Śāktatantra
Language Sanskrit
Manuscript Details
Script Newari
Material palm-leaf
State complete
Size 26.5 x 5 cm
Binding Hole 1 in centre-left
Folios 18
Lines per Folio 5
Foliation figures in the left margin of the verso
Place of Deposit NAK
Accession No. 1-226
Manuscript Features
The manuscript contains four texts: Tvaritājñānakalpa (12 folios), Trotalottara (2 folios), Tvaritāstotra (3 folios) and Sārdhanavākṣarīsthānavinyāsadhyānasūtra (1 folio).
Excerpts
Beginning
❖ namaḥ śivāya ||
asmiṃs tu trotale 〇 tantre tvaritā nāma yā smṛtā |
siddhidā ṣā samuddiṣṭā vidyeyaṃ kāmarūpiṇī ||
suparṇṇasya mukhodgīrṇṇā devadevena bhāṣi〇tā ||
sā vidyā paramā guhyā guhyānām api guhyakā ||
guhyānāṃ ca parā vidyā sāvidyā sarvvakāmikā |
daśalakṣasya tantra〇sya pūrvvam eva samuddhṛtā ||
anyatantra sahasrāṇi asya vidyā vinisṛtā |
etataḥ tvaritā nāmaḥ vijñeyās tu navākśarā || 〇
marddanī sarvvanāgānāṃ saptapātālakṣobhanī |
utpatti (!) sarvvabījānāṃ yonir eṣ[[ā]] prakīrttitā || (fol. 1v1–5)
End
sāram uddhṛtya taṃtrasya sahasraikādaśasya tu ||
trotulasya samākhyātā tvaritā sarvvakāmadā |
dviśataṃ parimānena ślokānāṃ parikīrttitaṃ ||
nākṣeyaṃ (!) yasya kasyāpi rakṣaṇīyaṃ khageśvara |
arakṣaṇād bhaved dhāni (!) corebhyo draviṇaṃ yathā || ||
oṃ hiraṇyapuru[[ṣo]] nāmaḥ (!) gambhīrākṣo mahābalaḥ |
tenaivaṃ preṣitā muktvā sthānaṃ mucaṃtu (!) ca svāhā || ❁ || (fol. 12r3–v1)
Colophon
iti trotule mahātantre ekādaśasāhasrasya paṃcatriṃśatimo dhyāyaḥ || ❁ || iti tvaritājñānakalpaḥ samāptaḥ || ❁ || (fol. 12v1–2)
Microfilm Details
Reel No. B 26/14a
Date of Filming 27-09-1970
Used Copy Berlin
Type of Film negative
Catalogued by DA
Date 07-03-2005