B 26-14(3) Tvaritāstotra
Manuscript culture infobox
Filmed in: B 26/14
Title: Tvaritāstotra
Dimensions: 26.5 x 5 cm x 16 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/226
Remarks:
Reel No. B 26/14
Title Tvaritāstotra
Subject Śāktatantra
Language Sanskrit
Manuscript Details
Script Newari
Material palm-leaf
State complete
Size 26.5 x 5 cm
Binding Hole one in the centre-left
Folios 18
Lines per Folio 5
Foliation figures in the left margin of the verso
Date of Copying
Place of Deposite NAK
Accession No. 1-226
Manuscript Features
The manuscript contains four texts: Tvaritājñānakalpa (12 folios), Trotalottara (2 folios), Tvaritāstotra (3 folios) and Sārdhanavākṣarīsthānavinyāsadhyānasūtra (1 folio).
Excerpts
Beginning
❖ oṃ namo (!) tvaritāyai ||
hūṃkāreritamātṛ〇cakranikhilā dhante (!) karair dakṣiṇe, (!)
yā vajrāśiśaratriśūlavaradaṃ cakrañ ca śaktiṅ gadāṃ |
daṇḍaṃ cāpi surāridarpadalanīṃ yā 〇 supracaṇḍāyudhā,
sā devī vidadhātu siddhim atulān ta(!)dhyāyatāṃ śāṅkarīṃ || 1 ||
khelaṃtyāpi ca vāmato pi vidhṛtaṃ pāśāṃkuśaṃ 〇 tarjanī,
ghaṇṭā śaṅkhapharaṃ saroja[m a]bhayaṃ bhīmaṃ dhanu (!) bhāśuraṃ |
tārācakratambitāmbaranibhā puṣpotkarabhrājitāṃ,
yasyā mūrddha〇tanūruhāhikalitā sā me karotv īhitaṃ || 2 || (fol. 13v3–14r1)
End
yaṃ yaṃ kāmam apekṣasi kṣitidhipa tvā sevayanti 〇 kṣitau
tatreṣām (!) varade karāśritam iva prāyaḥ puro varttate |
tasmād āśutaraṃ vihāya sakalaṃ sevyā tvam ekāṃ (!) janaḥ (!)
sākṣāt ka〇lpalateva mātari punaḥ kim varṇṇyase mādṛśaiḥ || 11 ||
ye nityaṃ parikīrtayanti janani stotraṃ tava śrīmate |
ye śṛṇvanti ca 〇 sādaraṃ yadi gṛhe saṃlikhya vā dhāritaṃ |
te nandanti nirākulā na ca bhayaṃ caurānalotpātajaṃ,
te sarvatra hi pūjitā vijayinas te vallabhāḥ bhūtale || 12 || (fol. 15r5–v4)
Colophon
iti tvaritāstotraṃ śārdūlavikrīḍitaṃ dvādaśaślokaṃ samāptam iti || ❁ || 〇 || ❁ || || iti maṅgalamahāśrīḥ || || ❁ || ❁ || (fol. 15v4–5)
Microfilm Details
Reel No. B 26/14b
Date of Filming 27-09-1970
Used Copy Berlin
Type of Film negative
Catalogued by DA
Date 08-03-2005