C 26-4(1) Catuṣpīṭhatantraṭīkā
Manuscript culture infobox
Filmed in: {{{filmed in}}}
Title: {{{title}}}
Dimensions: {{{dimensions}}}
Material: {{{material}}}
Condition: {{{condition}}}
Scripts: {{{scripts}}}
Languages: {{{languages}}}
Subjects: {{{subjects}}}
Date: {{{date}}}
Acc No.: {{{acc no}}}
Remarks: not recorded in the Preliminary Title List
Reel No. C 26/4
Title Catuṣpīṭhatantraṭīkā
Subject Bauddhatantra
Language Sanskrit
Manuscript Details
Script Māgadhī
Material palm-leaf
State complete
Size 56.7 x 5.5 cm
Binding Hole two
Folios 3
Lines per Folio 7
Foliation numbers in both margins of the verso
Place of Deposit Kaiser Library
Accession No. 231
Manuscript Features
Available folios: 1, 39 and 49, attached to a Hevajrapañjikā manuscript.
Excerpts
Beginning
❖ namo jñānaḍākinyai ||
catuṣpīṭhaṃ vargge vanam iva śuciśrīphalapradaṃ
manojñacchāyaṃ tan munivacanavinyāsaruciraṃ |
prabodhād atyantaṃ surabhirasavat tatve(!)kusumaṃ |
phalaṃ nānārūpaṃ sadṛśasamayaṃ yatra patati ||
viṣadaguṇam api samantād aviṣadaguṇam antarāntaraṃ bahutaḥ |
amṛtodbhavaṃ catuṣpīṭhaṃ nalinīnālam iva tantraṃ ||
sphuṭayitum artham amuṣya svarṇagirer iva ka icchayā śaktaḥ |
daivatam anubhāvam ṛte ke tatra vayaṃ narābhāsāḥ || (fol. 1v1–2)
End
mahāgūḍham iti viṣayāgocaratvāt || jñānagūḍhata iti | cakṣurādijñānebhyo pi grāhyādyabhiniviṣṭebhyo gūḍham iti bhāvaḥ | etenāntarabodharūpaṃ svasamvedyam indriyādirahitam eveti darśitaṃ | śāstrapāṭhādiśūḍhānām iti | śṛṇvatā paṭhatāṃ ca viṣa (fol. 49v7)
Microfilm Details
Reel No. C 26/4
Date of Filming 23-12-1975
Exposures 5
Used Copy Kathmandu
Type of Film positive
Catalogued by DA
Date 01-04-2003