C 26-4(1) Catuṣpīṭhatantraṭīkā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: {{{filmed in}}}
Title: {{{title}}}
Dimensions: {{{dimensions}}}
Material: {{{material}}}
Condition: {{{condition}}}
Scripts: {{{scripts}}}
Languages: {{{languages}}}
Subjects: {{{subjects}}}
Date: {{{date}}}
Acc No.: {{{acc no}}}
Remarks: not recorded in the Preliminary Title List

Reel No. C 26/4

Title Catuṣpīṭhatantraṭīkā

Subject Bauddhatantra

Language Sanskrit

Manuscript Details

Script Māgadhī

Material palm-leaf

State complete

Size 56.7 x 5.5 cm

Binding Hole two

Folios 3

Lines per Folio 7

Foliation numbers in both margins of the verso

Place of Deposit Kaiser Library

Accession No. 231

Manuscript Features

Available folios: 1, 39 and 49, attached to a Hevajrapañjikā manuscript.

Excerpts

Beginning

❖ namo jñānaḍākinyai ||

catuṣpīṭhaṃ vargge vanam iva śuciśrīphalapradaṃ
manojñacchāyaṃ tan munivacanavinyāsaruciraṃ |
prabodhād atyantaṃ surabhirasavat tatve(!)kusumaṃ |
phalaṃ nānārūpaṃ sadṛśasamayaṃ yatra patati ||
viṣadaguṇam api samantād aviṣadaguṇam antarāntaraṃ bahutaḥ |
amṛtodbhavaṃ catuṣpīṭhaṃ nalinīnālam iva tantraṃ ||
sphuṭayitum artham amuṣya svarṇagirer iva ka icchayā śaktaḥ |
daivatam anubhāvam ṛte ke tatra vayaṃ narābhāsāḥ || (fol. 1v1–2)

End

mahāgūḍham iti viṣayāgocaratvāt || jñānagūḍhata iti | cakṣurādijñānebhyo pi grāhyādyabhiniviṣṭebhyo gūḍham iti bhāvaḥ | etenāntarabodharūpaṃ svasamvedyam indriyādirahitam eveti darśitaṃ | śāstrapāṭhādiśūḍhānām iti | śṛṇvatā paṭhatāṃ ca viṣa (fol. 49v7)

Microfilm Details

Reel No. C 26/4

Date of Filming 23-12-1975

Exposures 5

Used Copy Kathmandu

Type of Film positive

Catalogued by DA

Date 01-04-2003