C 26-4(2) Ratnāvalī Hevajrapañjikā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: C 26/4
Title: Hevajra[tantra]
Dimensions: 56.7 x 5.5 cm x 26 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Bauddha; Tantra
Date:
Acc No.: Kesar 231
Remarks:

Reel No. C 26/4

Title Ratnāvalī: Hevajrapañjikā

Author Kamalanātha alias Mañjuśrī

Subject Bauddhatantra

Language Sanskrit

Manuscript Details

Script Māgadhī

Material Palm-leaf

State complete

Size 56.7 x 5.5 cm

Binding Hole two

Folios 23

Lines per Folio 7

Foliation numbers in both margins of the verso

Donor Jinaśrīmitra

Place of Deposit Kaiser Library

Accession No. 231

Manuscript Features

The manuscripts includes three folios of Catuṣpīṭhatantraṭīkā.

Excerpts

Beginning

❖ namo hevajrāya ||

saptāmbhodakavānud(!)<ref name="ftn1">Read: saptāmbhodakavān tad ?.</ref> atra dayate yo yaṃ nataś chādayan |

yaś caiṣa pralayānalapratisamas tejobhir atyujjvalaḥ |
nṛtyaṃś citrarasair aśeṣajagataḥ śāntyai sa vo vajrabhṛd
vibhratsarggalayasthitīr aviṣamāḥ kāmāya sampadyatāṃ ||
ratnāvalī ca hevajre yeyaṃ vajrapadāvalī |
vivariṣyāmi tām enāṃ gṛhṇīta kṛtino janāḥ ||

kalpadvayātmakasya hevajratantrasya hevajro bhagavān deśako ʼbhidheyaś ca evañ ca deśyadaiśikasambandho … (fol. 1v1–2) <references/>

End

khagamukho yamakiṃjalkaḥ | tena sadaikarasaḥ | ubhayor mahāsukharasāveśena gāḍhasaṃyogāt | atibhairavākārasyāṣṭānanasya māyārūpasyeha darśanāt | māyākalpo yam evānantaroktaḥ samāptaḥ || || iti yathoktakalpadvayātmako mahāṃś cāsau tantrarājaś ceti mahātantrarājo hevajro yathoktārthaḥ samāptaḥ samyag āptaḥ || ❁ || mahāpaṇḍitaśrīkamalanāthasya mañjuśrīparanāmno hevajrapañjikāyāṃ dvitīyaḥ kalpaḥ || (fol. 22v7–23r2)

Colophon

hevajravajrapadaratnakaraṇḍam etad
udghāṭya puṇyam uditaṃ yad atulyam adya |
asthūṇam akṣayam acintyaguṇañ ca ratnaṃ
tenaitad eva jagad ābharaṇīkarotu |

samāptā ceyaṃ ratnāvalī nāma hevajrapañjikā || kṛtir iyaṃ mañjuśrīparanāmno mahāpaṇḍitaśrīkamalanāthasyeti || likhāpiteyaṃ pustikā paṇḍitabhikṣujinaśrīmitreṇa sarvvasattvārthahetor iti ||

❖ yoginīnām bījāni || a e || ā vajrī || i gaurī || ī cārī || u vajraḍākinī || ū pukkaśī || ṛ śabarī || ṝ caṇḍālī || ḷ ḍombī || ḹ śauryāyī || e caurī || ai vetālī || o ghasmarī || au bhūcarī || aṃ kṣecarī || ○ || ā siṃhanī || ī vyāgriṇī || ū jambukī || ṝ ulūkinī || [[ḹ]] rājendrī || ai dīptateje || au cūṣiṇī || aṃ kambojī || (fol. 23r2–3)

Microfilm Details

Reel No. C 26/4

Date of Filming 23-12-1975

Exposures 24

Used Copy Kathmandu

Type of Film positive

Catalogued by DA

Date 01-04-2003


<references/>