C 26-4(2) Ratnāvalī Hevajrapañjikā
Manuscript culture infobox
Filmed in: C 26/4
Title: Hevajra[tantra]
Dimensions: 56.7 x 5.5 cm x 26 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Bauddha; Tantra
Date:
Acc No.: Kesar 231
Remarks:
Reel No. C 26/4
Title Ratnāvalī: Hevajrapañjikā
Author Kamalanātha alias Mañjuśrī
Subject Bauddhatantra
Language Sanskrit
Manuscript Details
Script Māgadhī
Material Palm-leaf
State complete
Size 56.7 x 5.5 cm
Binding Hole two
Folios 23
Lines per Folio 7
Foliation numbers in both margins of the verso
Donor Jinaśrīmitra
Place of Deposit Kaiser Library
Accession No. 231
Manuscript Features
The manuscripts includes three folios of Catuṣpīṭhatantraṭīkā.
Excerpts
Beginning
❖ namo hevajrāya ||
saptāmbhodakavānud(!)<ref name="ftn1">Read: saptāmbhodakavān tad ?.</ref> atra dayate yo yaṃ nataś chādayan |
yaś caiṣa pralayānalapratisamas tejobhir atyujjvalaḥ |
nṛtyaṃś citrarasair aśeṣajagataḥ śāntyai sa vo vajrabhṛd
vibhratsarggalayasthitīr aviṣamāḥ kāmāya sampadyatāṃ ||
ratnāvalī ca hevajre yeyaṃ vajrapadāvalī |
vivariṣyāmi tām enāṃ gṛhṇīta kṛtino janāḥ ||
kalpadvayātmakasya hevajratantrasya hevajro bhagavān deśako ʼbhidheyaś ca evañ ca deśyadaiśikasambandho … (fol. 1v1–2) <references/>
End
khagamukho yamakiṃjalkaḥ | tena sadaikarasaḥ | ubhayor mahāsukharasāveśena gāḍhasaṃyogāt | atibhairavākārasyāṣṭānanasya māyārūpasyeha darśanāt | māyākalpo yam evānantaroktaḥ samāptaḥ || || iti yathoktakalpadvayātmako mahāṃś cāsau tantrarājaś ceti mahātantrarājo hevajro yathoktārthaḥ samāptaḥ samyag āptaḥ || ❁ || mahāpaṇḍitaśrīkamalanāthasya mañjuśrīparanāmno hevajrapañjikāyāṃ dvitīyaḥ kalpaḥ || (fol. 22v7–23r2)
Colophon
hevajravajrapadaratnakaraṇḍam etad
udghāṭya puṇyam uditaṃ yad atulyam adya |
asthūṇam akṣayam acintyaguṇañ ca ratnaṃ
tenaitad eva jagad ābharaṇīkarotu |
samāptā ceyaṃ ratnāvalī nāma hevajrapañjikā || kṛtir iyaṃ mañjuśrīparanāmno mahāpaṇḍitaśrīkamalanāthasyeti || likhāpiteyaṃ pustikā paṇḍitabhikṣujinaśrīmitreṇa sarvvasattvārthahetor iti ||
❖ yoginīnām bījāni || a e || ā vajrī || i gaurī || ī cārī || u vajraḍākinī || ū pukkaśī || ṛ śabarī || ṝ caṇḍālī || ḷ ḍombī || ḹ śauryāyī || e caurī || ai vetālī || o ghasmarī || au bhūcarī || aṃ kṣecarī || ○ || ā siṃhanī || ī vyāgriṇī || ū jambukī || ṝ ulūkinī || [[ḹ]] rājendrī || ai dīptateje || au cūṣiṇī || aṃ kambojī || (fol. 23r2–3)
Microfilm Details
Reel No. C 26/4
Date of Filming 23-12-1975
Exposures 24
Used Copy Kathmandu
Type of Film positive
Catalogued by DA
Date 01-04-2003
<references/>