E 419-5(3) Ṛṣipañcamīpūjā
Manuscript culture infobox
Filmed in: E 419/5
Title:
Dimensions: 17 x 8 cm x 13 folios
Material: {{{material}}}
Condition: {{{condition}}}
Scripts: {{{scripts}}}
Languages: {{{languages}}}
Subjects: {{{subjects}}}
Date: {{{date}}}
Acc No.: {{{acc no}}}
Remarks: {{{remarks}}}
Reel No. E 419-5
Inventory No. New
Title Ṛṣipañcamīpūjā
Remarks
Author
Subject Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper (thyāsaphu)
State incomplete
Size 17 x 8 cm
Binding Hole(s) none
Folios 6 of 28 pages
Lines per Folio 6–8
Foliation none
Scribe (illegible)
Date of Copying ŚS 1747, VS 1882 (~ 1825 C.E.)
Place of Deposit Gāyatri
Manuscript Features
This manuscript contains four texts:
- Saṃdhyāvidhi, 1 page (exp. 2 = 18), the last part only
- Śivānandalaharī, 7 pages (exp. 3–6t), complete
- Ṛṣipañcamīpūjā, 6 pages (exp. 6b–9), incomplete
- Saṃdhyāprayoga, 14 pages (exp. 10–17), incomplete
Beginn
svasti śrīgaṇeśāya nama || ||
atha ṛṣipañcamipūjā liṣyate
evaṃ guṇaviśeṣavasiṣṭāyāṃ puṇyatithau mama vratam avaṃtu dakṣiṇad ārabhya śailāvasānaṃ †parthaṃtaṃ† .. .. jñāta ..āḥ sakalarajadoṣajanitā seṣakalmāṣavināsanārtho saptaṛṣipūjanoktaṃ dhanakena samanārthe yathā brahmalokaprāptyarthaṃ yathānihitopacārai aruṃdhatisahitasaptaṛṣipūjanam ahaṃ kariṣyet ||
saptaṛṣayaḥ śubhā śreṣṭāḥ sarveṣāṃ (ca tu) .. pradā ||
sarvapāpa vyapohaṃtu jñānat[[o jñānata]]t kṛtam ||
kāśyaputro bharadvājo viśvāmitro ttha gautama ||
jamadagnir vasiṣṭasya sāddhiṃ caivāpy arundhati || 2 ||
End
i[[daṃ]] phalaṃ mayā raṃmyaṃ sthāpitaṃ bhara(3)ṇair (y)utaṃ ||
tena me saphalā (d)āni bhavaṃtu munayaḥ sadā || 19 ||
saptāsya samitiphalaṃ ||
hiraṇyagarbhaṃ saṃ hemabijaṃ taṃ ca vibhāvaso ||
a(ma)tapuṇyaphaladaṃ (ata) sāṃti prayacchatu || 20 ||
hiraṇyagarbheti pradakṣaṇi ||
yāni kāni ca pāpāni janmāntarakṛtāni ca ||
tāni tāni vinasyantī pradakṣaṇi pade pade || 21 ||
vratena dikṣeti dakṣiṇā ||
namo brahmavā-
(exp. 9.2–7)
Microfilm Details
Reel No. E 419-5
Date of Filming 12-12-1977
Exposures 19
Used Copy Kathmandu (scan)
Type of Film positive
Remarks
Catalogued by MD
Date 18-11-2013