E 419-5(4) Sandhyāprayoga
Manuscript culture infobox
Filmed in: E 419/5
Title:
Dimensions: 17 x 8 cm x 13 folios
Material: {{{material}}}
Condition: {{{condition}}}
Scripts: {{{scripts}}}
Languages: {{{languages}}}
Subjects: {{{subjects}}}
Date: {{{date}}}
Acc No.: {{{acc no}}}
Remarks: {{{remarks}}}
Reel No. E 419-5
Inventory No. New
Title Saṃdhyāprayoga
Remarks
Author
Subject Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper (thyāsaphu)
State incomplete
Size 17 x 8 cm
Binding Hole(s) none
Folios 14 of 28 pages
Lines per Folio 6–8
Foliation none
Scribe (illegible)
Date of Copying ŚS 1747, VS 1882 (~ 1825 C.E.)
Place of Deposit Gāyatri
Manuscript Features
This manuscript contains four texts:
- Saṃdhyāvidhi, 1 page (exp. 2 = 18), the last part only
- Śivānandalaharī, 7 pages (exp. 3–6t), complete
- Ṛṣipañcamīpūjā, 6 pages (exp. 6b–9), incomplete
- Saṃdhyāprayoga, 14 pages (exp. 10–17), incomplete
Beginn
svasti śrīgaṇeśāya namaḥ || ||
atha saṃdhyāprayogaḥ ||
vāme bāhūn(!) kuśān dakṣiṇe pāṇau pavitraṃ kuśatrayaṃ ca dhṛtvā sapraṇavagāyatryā śikhāṃ baddhvā aiśānyā(!)bhimukha ācamya ṛtam ity abhimaṃtrya, punar ācāmet, tato vāriṇātmānaṃ veṣṭayitvā sapraṇavagāyatryā rakṣāṃ kuryyāt, tata oṃkārasya brahmā ṛṣir gāyatrī chando 'gnir devatā śuklo varṇaḥ sarvakarmmārambhe viniyogaḥ ||
saptavyāhṛtīnāṃ prajāpati ṛṣir gāyatry-uṣṇig-anuṣṭub-bṛhatī-paṃkti-tṛṣṭub-jagatyaś chaṃdāṃsy agni-vāyv-āditya-bṛhaspati-varuṇendra-viśvedevā devatā anādiṣṭaprāyaścitte prāṇāyāme viniyogaḥ || (exp. 10t1–b4)
End
ity aṃgāni trir āvartya pūrvoktam ṛṣyādikaṃ smṛtvā ||
oṃkārasya brahmā ṛṣir gāyatrī chando 'gnir devatā jape viniyogaḥ ||
vyāhṛtīnāṃ prajāpati ṛṣir gāyatry-uṣṇig-anuṣṭup chaṃdāṃsy agni-vāyūdityā devatā jape viniyogaḥ
gāyatryā viśvāmitra ṛṣis tripadā gāyatrī chandaḥ savitā devatā jape viniyogaḥ ||
pūrvoktarūpān dhyātvā ||
śvetavarṇā samuddiṣṭā kauśeyavasanā tathā
śvetair vilepanaiḥ puṣpair alaṃkāraiś ca bhūṣitā ||
ādityamaṇḍalasthā ca brahmalokagatātha vā ||
akṣasūtradharā devī padmāsanagatā śubhā ||
tejos(ī)ti- (exp. 17t4–b6)
Microfilm Details
Reel No. E 419-5
Date of Filming 12-12-1977
Exposures 19
Used Copy Kathmandu (scan)
Type of Film positive
Remarks
Catalogued by MD
Date 18-11-2013