E 419-5(4) Sandhyāprayoga

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: E 419/5
Title:
Dimensions: 17 x 8 cm x 13 folios
Material: {{{material}}}
Condition: {{{condition}}}
Scripts: {{{scripts}}}
Languages: {{{languages}}}
Subjects: {{{subjects}}}
Date: {{{date}}}
Acc No.: {{{acc no}}}
Remarks: {{{remarks}}}

Reel No. E 419-5

Inventory No. New

Title Saṃdhyāprayoga

Remarks

Author

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper (thyāsaphu)

State incomplete

Size 17 x 8 cm

Binding Hole(s) none

Folios 14 of 28 pages

Lines per Folio 6–8

Foliation none

Scribe (illegible)

Date of Copying ŚS 1747, VS 1882 (~ 1825 C.E.)

Place of Deposit Gāyatri

Manuscript Features

This manuscript contains four texts:

Beginn

svasti śrīgaṇeśāya namaḥ ||   ||

atha saṃdhyāprayogaḥ ||

vāme bāhūn(!) kuśān dakṣiṇe pāṇau pavitraṃ kuśatrayaṃ ca dhṛtvā sapraṇavagāyatryā śikhāṃ baddhvā aiśānyā(!)bhimukha ācamya ṛtam ity abhimaṃtrya, punar ācāmet, tato vāriṇātmānaṃ veṣṭayitvā sapraṇavagāyatryā rakṣāṃ kuryyāt, tata oṃkārasya brahmā ṛṣir gāyatrī chando 'gnir devatā śuklo varṇaḥ sarvakarmmārambhe viniyogaḥ ||

saptavyāhṛtīnāṃ prajāpati ṛṣir gāyatry-uṣṇig-anuṣṭub-bṛhatī-paṃkti-tṛṣṭub-jagatyaś chaṃdāṃsy agni-vāyv-āditya-bṛhaspati-varuṇendra-viśvedevā devatā anādiṣṭaprāyaścitte prāṇāyāme viniyogaḥ || (exp. 10t1–b4)

End

ity aṃgāni trir āvartya pūrvoktam ṛṣyādikaṃ smṛtvā ||
oṃkārasya brahmā ṛṣir gāyatrī chando 'gnir devatā jape viniyogaḥ ||
vyāhṛtīnāṃ prajāpati ṛṣir gāyatry-uṣṇig-anuṣṭup chaṃdāṃsy agni-vāyūdityā devatā jape viniyogaḥ
gāyatryā viśvāmitra ṛṣis tripadā gāyatrī chandaḥ savitā devatā jape viniyogaḥ ||
pūrvoktarūpān dhyātvā ||
śvetavarṇā samuddiṣṭā kauśeyavasanā tathā
śvetair vilepanaiḥ puṣpair alaṃkāraiś ca bhūṣitā ||
ādityamaṇḍalasthā ca brahmalokagatātha vā ||
akṣasūtradharā devī padmāsanagatā śubhā ||
tejos(ī)ti- (exp. 17t4–b6)

Microfilm Details

Reel No. E 419-5

Date of Filming 12-12-1977

Exposures 19

Used Copy Kathmandu (scan)

Type of Film positive

Remarks

Catalogued by MD

Date 18-11-2013