A 1311-10 Praṇavakalpa(vaiṣṇavasaṃhitā)
Manuscript culture infobox
Filmed in: A 1311/10
Title: Praṇavakalpa(vaiṣṇavasaṃhitā)
Dimensions: 18 x 9.8 cm x 31 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/2286
Remarks:
Reel No. A 1311-10
Inventory No. 99816
Title Praṇavakalpa
Remarks aka Mantraprastāvapraṇavakalpa; ascribed to Skandapurāṇa
Subject Purāṇa, Vedānta, Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 18.0 x 9.8 cm
Binding Hole none
Folios 32
Lines per Folio 9
Foliation figures in the upper left and lower right margin of the verso
Date of Copying
Place of Deposit NAK
Accession No. 5-2286
Manuscript Features
The last two folio are an attachment to the manuscript proper and contain a prayogaviddhi. They end: iti śrīmatpusūtta(!)mahā | prayogavidhi saṃpūrṇaṃ || śake 1718 vaiśākhaśuddhapratipadi (ni)(?) samāptaṃ || They are written by another hand, but very similar in appearance to the other folios, so that those are probably of the same age.
Excerpts
Beginning
śrīgaṇeśāya namaḥ || hariḥ oṃ oṃ oṃ
vicāryaṃ sarvavedāṃtaiḥ saṃcāryaṃ hṛ[[da]]yāṃbuje ||
pracāryaṃ sarvalokeṣu (svā)cāryaṃ śaṃkaraṃ bhaje || 1 ||
padmapādo viśvarūpo hastāmalakatroṭakau ||
advaitadīkṣāgurava sācāryāḥ paṃca pātu mām || 2 ||
atha praṇavakalpo likhyate || oṃ
satrāṃte naimisāraṇye śaunakasya mahīyasaḥ
āsīnaṃ muniśārddūlaṃ sūtaṃ paurāṇikotam(!) || 1 ||
samāgatya parīvṛtya śaunakādyā maharṣayaḥ ||
yath⟪o⟫eṣṭāḥ satkathāḥ puṇyāḥ paryapṛchan(!) mumukṣayā || 2 ||
maṃtrān prasaṃjayaṃs tatra śaunakaḥ pratyabhāṣata ||
śaunaka uvāca ||
suta(!) suta(!) mahāprajña vyāsaśiṣya mahāmate || 3 || (fol. 1v1-8)
End
maṃgalaṃ jagatāṃ nātha namanaṃ viśvapālaka ||
ārādhanaṃ kariṣyāmi tatra nānyasya kasya cit || 93 ||
tasya kasya svarūpāya jagadrūpāya te namaḥ ||
mahādevāya devāya namaüktiṃ vidhema te || 94 ||
sarveśvarāya sarvāya aciṃtyavibhavāya ca ||
aviciṃtyamahimne te jagaddhātre namo namaḥ || 95 ||
sūta uvāca ||
prāptaye sarvavidyānāṃ ladhbaye(!) sarvasaṃpadāṃ ||
itīdaṃ praṇavasyāsya nāmnāṃ sāhasram īritaṃ || 96 ||
(kṛ?)taye sarvayajñānāṃ saṃtateḥ paryavāptaye ||
labdhaye sarvakāmānāṃ nigrahānugrahau kṛte || 97 ||
itīdaṃ praṇavasyāsya nāmnāṃ sāhāsram(!) īritaṃ ||
labdhaye sarvatapasāṃ vedānāṃ paryavāptaye || 98 || (fol. 29v2-30r1)
Colophon
iti śrīmatskaṃdapurāṇe vaiṣṇavasaṃhitāyāṃ maṃtraprastāve praṇavakalpe paṃcamo dhyāyaḥ || iti praṇavakalpaḥ samāptaḥ || śrīpraṇavasya rūpaprapaṃcaprabhākarapraśāna(!)ghanaparamātmārpaṇam astu || || cha || || cha || || cha || || cha || (fol. 30r1-4)
Microfilm Details
Reel No. A 1311/10
Date of Filming illegible
Exposures
Used Copy Kathmandu (scanned)
Type of Film positive
Catalogued by AM
Date 25-01-2011