A 1103-4(1) Prātaḥsandhyāvidhi

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: A 1103/4
Title: Prātaḥsa[n]dhyāvidhi
Dimensions: 25.5 x 11.3 cm x 22 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 6/1717
Remarks:

Reel No. A 1103/4a

Title *Prātaḥsandhyāvidhi

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 25.5 x 11.3 cm

Folios 3

Lines per Folio 9-10

Foliation numerals in the upper left and lower right margins of the verso

Place of Deposit NAK

Accession No. 6-1717

Manuscript Features

The first and recto of 4th folios are missing.

The manuscript contains 8 texts:

Excerpts

Beginning

///malāsanaṃ raktavarṇaṃ caturbhujaṃ caturmukhaṃ brahmāṇaṃ hṛdi dhyāet | tyāgakāle recakaḥ | tatra śvetaṃ lalāṭadeśe trinetraṃ śivaṃ dhyāyet | triṣv apyeteṣu pratyekaṃ trir maṃtrābhyāsaḥ | pratyekam oṃkārādisaptavyāhṛtayaḥ || oṃkārādisāvitrī | oṃkāradvayamadhyasthaśiraśceti maṃtraḥ | tasya svarūpam | oṃ bhūḥ oṃ bhuvaḥ oṃ svaḥ oṃ mahaḥ oṃ janaḥ oṃ tapaḥ oṃ satyam oṃ tatsavitur vareṇyaṃ bhargo devasya dhīmahi || dhiyo yo naḥ pracodayāt | oṃ āpo jyotī rasomṛtaṃ braham bhūr bhuvaḥ svarom | tataḥ sūryaś cameti brahmā(!)ṛṣiḥ prakṛtiś chaṃdaḥ sūryo devatā apām upasparśane viniyogaḥ | (fol. 2r1-5)

End

tasya svarupam | oṃ bhūr bhuvaḥ svaḥ tat savitur vareṇyaṃ bhargo devasya dhīmahi || dhiyo yo naḥ pracodayāt om || tataḥ

surabhi(!) ñānasūrpe ca pallavaṃ yonipṃkaje ||
liṃgaṃ nirvāṇamudrāṃ ca japāṃteṣṭhau pradarśayet ||

iti | tataḥ pradakṣiṇīkṛrtye(!)|

uttare śikhare jātā bhūmyāṃ parvatamūrddhani |
brahmaṇā tvam anujñātā gaccha devi yathāsukham |

bhagavati saṃdhye kṣamasva svasthānaṃ gaccheti visarjayet || (fol. 4v7-10)

Colophon

iti prātaḥsaṃdhyāvidhiḥ || || (fol. 4v10)

Microfilm Details

Reel No. A 1103/4

Date of Filming 04-06-1986

Exposures 4

Used Copy Kathmandu

Type of Film positive

Catalogued by Aish

Date 23-03-2004