A 1103-4(6) Padyāmṛtataraṅgiṇī

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: A 1103/4
Title: Padyāmṛtatara[ṅ]giṇī
Dimensions: 25.5 x 11.3 cm x 22 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects:
Date:
Acc No.: NAK 6/1717
Remarks: subject uncertain;

Reel No. A 1103/4

Title Padyāmṛtataraṅgiṇī

Subject Sāhitya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 25.5 x 11.3 cm

Folios 1

Lines per Folio 12

Foliation numerals in the upper left and lower right margins of the verso

Place of Deposit NAK

Accession No. 6-1717

Manuscript Features

The manuscript contains 8 texts:

Excerpts

Beginning

[Tīkā]

śrīgaṇeśāya namaḥ ||

athasti(!) taraṃgas tatrādau śrīśabdasaṃkhyāniyamam āha |
ṣaḍguror iti dviguṇāś catasraḥ śriya ityarthaḥ saṃpradāyaṃti(!)///
///rajohīnaṃ śiro nāma vivarjitaṃ,
mudrāhīnaṃ hastadattaṃ patraṃ siddhikaraṃ nahīti 1

raja(!)parāga iti kecit pitṛcaraṇās tu rajasā divasena hīnaṃ asṛgahanī rajasī ucyeta iti nirud(!) iti vyācakhyuḥ yuktataraṃ caitat pathyāvaktraṃ chandaḥ || svasti śrīmat yeṣāṃ … (fol. 1v1-3)

[Mūla]

śrīḥ |

ṣaḍ guroḥ svāminaḥ paṃca dve bhṛtye dviguṇādvuṣau(!)
śrīśabdānāṃ trayaṃ mitrekaikaṃ(!)putrabhāryayoḥ |
avasti śrīmatsuvṛddhaśrutir api maghavā karṇākarṇair
udārāṃ mādhuryasyaiva (dhāraṇiru) iha viduṣāṃ eṣayet tam aśeṣāṃ (fol. 1v6-7)

End

[Mūla]

noprāhiṇvan snehakartrīm udantavaktrīṃ paṃtrītahetuṃ najāne ,
ciṃtitārthāt svapatrīpatrais trāyadhvaṃ māṃ snehaṛddhiṃ kurudhvaṃ… (fol. 1v8)

[Tīkā]

mānaseti mānasam aṃtaḥkaraṇaṃ sarovaraṃ ca tad evopanaṃ vāṭikā tatra kṛpaiva kalpavṛkṣalatā tasyā aṃkuraḥ pathyāvakraṃ chandaḥ sa kheti spaṣṭārthaṃ ❁ 60 (fol. 1v11-12)

Microfilm Details

Reel No. A 1103/4

Date of Filming 04-06-1986

Exposures 1

Used Copy Kathmandu

Type of Film positive

Catalogued by Aish

Date 23-03-2004